पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १५, मं २ ] नवमं मण्डलम् ए॒ष पु॒रू धि॑ियायते बृह॒ते दे॒वता॑तये । यत्र॒ामृता॑स॒ आस॑ते ॥ २ ॥ ए॒पः । पु॒रु । श्रि॒या॒ाऽय॒ते॒ । बृ॒ह॒ते । दे॒वता॑तये । यत्र॑ । अ॒मृता॑सः । आते ॥ २ ॥ वेङ्कट० एषः सोमः बहु कर्म इच्छति महते यज्ञाय, यत्र देवाः वसन्ति ॥ २ ॥ 1 २९७१ ए॒प हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्रव॑ता प॒था | यदी॑ तु॒ञ्जन्ति॒ भूर्णेयः ॥ ३ ॥ ए॒षः । हि॒तः । त्रि । नी॒ीय॒ते । अ॒न्तरि॑ति॑ । शु॒भ्रऽव॑ता । प॒था | यदि॑ । तु॒ञ्जन्ति॑] भूण॑यः ॥ ३ ॥ वेङ्कट० एपः 'पात्रेषु निहितः हविर्धानादाहवनीय प्रति विविधम्' नीयते इविधनाऽऽहवनीययोः अन्तः शोभावता मार्गेण, यदि एनं देवेभ्यः प्रयच्छन्ति हरणशीला ऋत्विजः ॥ ३ ॥ ए॒प शृङ्गा॑णि॒ दोधु॑त्र॒च्छिनी॑ते॒ यूथ्यो॒ वृषा॑ । नृ॒म्णा दधा॑न॒ ओज॑सा ॥ ४ ॥ ए॒षः ! शृङ्गा॑ण। दोधु॑त्रत् । शिशी॑ते । यु॒थ्ये । वृषा॑ नृ॒म्णा । दधा॑नः । ओज॑सा ॥ ४ ॥ चेट० एपः शृङ्गाणि कम्पयन् निश्यति यूथभवः वृषा धनानि प्रयच्छन् बलेन ॥ ४ ॥ ए॒प रु॒क्मभि॑रीयते वा॒ाजी शु॒भ्रेभि॑र॒शुभि॑ः । पति॒ः सिन्धृ॑नां॒ भव॑न् ॥ ५ ॥ ए॒पः । रु॒क्मिऽभि॑ः । ई॑यते॒ । वा॒ाजी | शु॒भ्रेभि॑ । अ॒शुऽभि॑िः । पति॑ | सिन्धूनाम् | भग॑न् ॥ ५ ॥ चेङ्कट० एपः मरुद्भिः सद् गच्छति वाजी शोभमानैः अंशुभिः युक्तः पतिः सिन्धूनाम् भवन् ॥ ५५॥ । ए॒प वसू॑नि पन्ना परु॑पा ययि॒वाँ अति॑ । अत्र॒ शादे॑षु गच्छति ॥ ६ ॥ ए॒षः । वसू॑न । पि॒ब्द॒ना । परु॑षा । य॒वि॒ऽयान् । अति॑ । अव॑ | शादे॑षु । ग॒च्छ॑ति॒ ॥ ६ ॥ चेङ्कट० एपः आच्छादकानि थोडनानि रक्षांसि पया अति गच्छन् अव गच्छति शारानीयेषु रक्षस्सु ॥ ६ ॥ ए॒तं सृ॑जन्त॒ मर्ज्यमुप॒ द्रोणे॑ष्वा॒यवः॑ः । प्रच॒ाणं म॒हीरप॑ः ॥ ७ ॥ ए॒तम् । मृ॒ज॒न्ति॒ । मय॑म् । उप॑ । षु । आ॒यवः॑ । प्र॒ऽच॒णम् । म॒हीः । इधः ॥ ७ ॥ घेङ्कट० एतम् उप मृजन्ति मार्जनीयम् द्रोणकलशेषु मनुष्या. प्रकुर्वाणम् महान्ति अनानि ॥ ७ ॥ एतमु त्यं दश॒ क्षिपो॑ मृ॒जन्त स॒प्त धी॒तयः॑ः । स्व॒यु॒धं म॒दिन्त॑मम् ॥ ८ ॥ ए॒तम् । ॐ इति॑ । त्यम् । दश॑ । क्षिपेः। मृजन्ति | स॒प्त | धी॒तये॑ः । सु॒ऽआ॒युधम् । म॒दिन्ऽत॑मम् ॥ ८॥ 1. फर्म एषः मूफो. २. नास्ति मूको. ३३. हितः पात्रेषु ९. विस'; वि. ६.६. यानिवि भ. ७. पूछन् विम हो,९,१७, ४ प्रभृ. फूलपु) ९. अपमूहो, १० मान्ति वि', ४. ...विषं दि. ५. यन्तः अर्थ: ? (तु. ७मोमध्ये ८