पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७४ ऋग्वेदे सभाष्ये [ अ ७, अ६, २ २३. आसीत् ततो रेवस सरण्यू च होमिथुनौ अजद्दात् | मध्यम चामि माध्यमिका च बाचम् इति नैरुका । यम | च यमी घेत्यैतिहासिका ( तु या १२ १० ) ॥ २ ॥ ॥ पूषा स्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशुर्भुव॑नस्य ग॒ोपाः । स त्वै॒तेभ्यः॒ परि॑ ददत् पि॒तृभ्यो॒ोऽग्निर्दे॒वेभ्य॑ः सुजिद॒निये॑भ्यः ॥ ३ ॥ पूपा । त्वा॒ । इ॒त । च्य॒व॒यतु । प्र । वि॒द्वान् । अन॑ष्ट॒ऽपशु । भुवनस्य | गोपा | स । त्वा॒ । ए॒तेभ्य॑ । परि॑ । द॒द॒त् । पि॒तृऽभ्य॑ । अ॒ग्नि | दे॒ने | सु॒ऽविदत्रियैम्य ॥ ३ ॥ उद्गीथ० पूषा वा त्वाम् इत अस्मात् लोकात् प्र च्यावयतु प्रकर्पेणोत्तम लोक गमयतु । कीदृश | विद्वान् अस्मद्भक्तता जानान अनश्पशु भुवनस्य भूतजातस्य गोपा गोता रक्षिता । प्रध्याव्य च स एव पूषा त्वाम् एतेभ्य पितृलोकस्येभ्य परि ददत् परिददातु पितृभ्य । अथवा स इत्युपरिष्टानिर्देक्ष्यमाणोऽग्निरच्यते प्रच्यावित पूष्णा स अभि त्वाम् एतेभ्य परि ददातु पितृभ्य दवेभ्य च सुविदनियभ्य सुधनेभ्य ॥ ३ ॥ वेङ्कट० पूपा 'त्वा इत' प्र च्यावयतु विद्वान यस्मिन् सति न नश्यन्ति पशव, सर्वेषा भूताना पायित्ता । स त्वाम् एतेभ्य पितृभ्य र परि ददातु | अनि च देवेभ्य सुधनेभ्य | निरुक्त ( या ७९ ) द्रष्टव्यम् ॥ ३ ॥ आयु॑वि॒श्वायु॒ः परि॑ पासति त्वा पू॒षा त्वा॑ पातु प्रप॑धे पु॒रस्ता॑त् । यत्रास॑ते॒ सु॒कृतो॒ यत्र॒ ते य॒यु॒स्तन॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥ ४ ॥ आयु॑ ।।। पासति॒ | त्या | पूषा | त्वा पा॒त॒ । प्रऽप॑थे । पु॒रस्ता॑त् । यत्र॑ । आस॑ते । स॒ऽकृत॑ । यत्र॑ । ते । य॒यु । तत्र । त्या | देव | सवि॒ता । धातु ॥ ४ ॥ 1 उद्गीथ० आयु वायु चकारलोपेन, पर्यायान्तर वा। कोडशो वायु | उच्यते - विवायु सर्वगत परि पासति परि पातु सर्वतो रक्षतु पूपाऽनुज्ञया त्वा त्वाम् प्रमीतयजमानम् । पूषा स्वयमेव वा पातु रक्षतु प्रवधे प्रकृष्ट पथि स्वर्गमार्गे पुरस्तात् स्थित इति शेष । यत्र आसते तिष्ठन्ति सुकृत पुण्यकर्माण, यत्र वा त सुकृत ययु गता, तत्र स्थान त्वाम् देव सविता पूषाऽनुज्ञया दधातु स्थापयतु ॥ ४ ॥ 9 वेङ्कट० आयु विश्वायु १२ सर्वस्या परिरक्षतु त्वाम् पूपा च त्वाम् पातु प्रपथ । पुरस्तात् स्थित उपक्रमणवैलायाम् एव अमतो मार्गस्य स्थित सविता च त्वा सुक्रता लोक दधातु" इति" ॥४॥ १लो वि इति भ ७ इश्तियभ्यः अवि दत्रिनयम्य वि' वि २ मि विक्ष ३ 'कम् विस यममन्न वि १० ससास विभ ३४ मते चिस ४ अय च यमित्यें अत्यहासिका ८८ ५५ पूषा लेतत् अ विवि', श्रुटितम् वि तु वि खतु अ १२ वायु मूको नास्ति वि' अ'. ११ नास्ति वि भ ३५ दाति वि' अ १६ ६ प्रध्यावच वि. ५ गोपविता विभ १३१३ नास्ति विभ