पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६२ ऋग्वेदे समाप्ये आसनासः । अ॒रु॒णीना॑म् | उ॒पस्यै | र॒यिम् । धत्त॒ | दा॒शुषे॑ । मयो॑य । पु॒त्रेभ्यः॑ । पि॒तर॒ः | तस्य॑ । यस्च॑ः | अ । य॒च्छ॒त॒ | ते | इ॒ह । ऊर्ज॑म् । द॒धात॒ ॥ ७ ॥ घेङ्कट आसीनाः अरुणयणांनां मातॄणाम् उपस्थे रयिम् धत दाशुषे मय तद् वसु प्र यच्छत | ते यूयम् अस्मिन् ले.के अग्नम् धत्त ॥ ७ ॥ [ अ ७, अ६ व १८. ये नः॒ः पूर्व पि॒तर॑ः स॒ोम्यासडनूहिरे सौमपीथं वसिष्ठाः । तेभि॑र्य॒मः सैररा॒णो ह॒वी॑प्युशन्नु॒शद्भः प्रतिक॒मम॑त्तु ॥ ८ ॥ ये । नः॒ः । पू॒र्वै । पि॒तर॑ः । स॒ोभ्यासः । अनुहि॒रे । सोम॒ऽपीथम् । वसिष्ठाः । तेभिः 1 । य॒मः । स॒ऽरा॒णः । ह॒वींपि॑ 1 उ॒शन् । उ॒शऽभि॑ः । प्र॒ति॒ऽका॒मम् । अत्तु ॥ ८ ॥ घेङ्कट० से अस्माकम् पूर्व पितरः सोमा भारमानं प्रापयनू सोमपोथम् "यसीयांसः, सेः " " यमः संरममाण: हवींषि कामयमानः कामयमानैः कामेकामे अतु ॥ ८ ॥ पुत्रेभ्यः हे पितरः । ये ता॑तु॒प॒दे॑व॒त्रा जेह॑माना होत्र॒ाविद॒ स्तोम॑तष्टासो अ॒र्कैः । आग्ने॑ याहि॑ि सुवि॒दने॑भिर॒र्वाङ् स॒त्यैः कृ॒व्यैः पि॒तृभि॑र्धती॒सद्भि॑ः ॥ ९ ॥ ये । त॒त॒षुः । दे॒व॒ऽत्रा । जेह॑मानाः | ह॒ोत्र॒ाऽचिर्दः । स्तोम॑ऽतष्टासः । अर्कैः । आ । अ॒ग्ने॒ । यो॑हि॒ । सु॒ऽवि॒दत्रे॑भिः । अ॒र्वाङ् । स॒त्यैः । क॒व्यैः । पि॒तृभि॑ः । धर्मसत्ऽभिः ॥९॥ बेङ्कट ये तृष्यन्ति देवेषु गच्छन्तः यज्ञविदः स्तोतृभिः संस्कृतास्तुतिभिः, अमे! तैः सुधनैः अभिमुखम् आ गच्छ सत्यकर्मभिः कव्यैः नाम पितृभिः यज्ञसद्भिः ॥ ९ ॥ ये स॒त्यासो॑ ह॒वि॒रदो॑ ह॒वि॒ष्पा इन्द्रे॑ण वैः स॒रथ॒ दधा॑नाः । आम्मै॑ याहि स॒हस्रं देवव॒न्दैः परैः पूर्वैः पि॒र्भिर्धर्मसद्भिः ॥ १० ॥ १. अनुषवणीना वि ४. "यत् वि अ ८. 'द वि म. तेषु विम'. ११-११. देवेश्वन् मानं विका, १२. नारित वि. ये । स॒त्यास॑ः । ह॒वि॒ःऽअद॑ः । ह॒वःपाः । इन्द्रे॑ण । दे॒वैः । स॒रय॑म् । दधा॑नाः । आ । अ॒ग्ने॒ । य॒ाहि॒ । स॒हस्र॑म् । दे॒व॒ऽव॒न्दैः । परैः । पूर्वैः । पि॒तृभि॑ः । घर्मसत्ऽभैः ॥ १० ॥ घेङ्कट० ये सत्यकर्माणो हविषोऽत्तारः सोमपाः इन्द्रेण "देवैः च समान रथं धारयन्तः, तैर वणवर्णाना वि; वणनगांनी भ ५. "योसप्तः वि अ. ९ °ता वि' भ'; स तुना वि. २. सूर्य° वि अ. ३. अस्मानं वि अस्मान् ६६. समयं रम वि' अ. ७. नास्ति वि १०. "ख वि. म.