पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४, मैं ८ ] दशमं मण्डलम् ३२५७ घेङ्कट० : गच्छ प्र गच्छ मार्गे: प्रतैः यः अस्माकम् पूर्वे पितरः परेवाः उभी राजानी स्वधया माद्यन्तौ यमम् पश्य वद्दणम् च छत्र देवम् ॥ ७ ॥ सं ग॑च्छस्त्र पि॒तृाभि॒ः स॑ य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् । हि॒त्वाया॑व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा॑ सु॒वः ॥ ८ ॥ सम् 1 ग॒च्छ॒स्य॒ । पि॒तृऽभिः॑ । सम् । य॒मेन॑ । इ॒प्र॒ऽपूर्तेन॑ । प॒र॒मे । विऽऔमन् । हि॒त्वाय॑ । अ॒व॒द्यम् । पुन॑ः । अस्त॑म् । आ । इ॒हि॒ि | सम् | ग॒च्छ्रस्व॒ त॒न्वा॑ | सु॒ऽवचः ॥ ८ ॥ बेङ्कट० सम् गच्छस्व पितृभिः मृतैः सम् च यमेन, तथा अर्जिन इष्टापूर्तेन च, परमै स्थाने । व्यक्त्वा पापम् पुन, च अस्तम् शरीरम् आगच्छ । समू गच्छरव अङ्गैः सुदीप्तिः ॥ ८ ॥ अपे॑त॒ वी॑त॒ वि च॑ सर्व॑तातोऽस्मा ए॒तं पि॒तरो॑ लोकम॑क्रन् । अभिर॒द्भिर॒क्तुभि॒व्ये॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥ ९ ॥ अर्प । इत 1 वि । इतु । । च॒ । सर्पत॒ । अत॑ः । अ॒स्मै । ए॒तम् । पि॒तर॑ः । लो॒कम् । अक्रन् । अह॑ऽभिः ॥ अ॒त्ऽभिः । अ॒क्तुऽभि॑िः । विऽअ॑क्तम् 1 य॒म । द॒द॒ाति॒ । अ॒व॒ऽसान॑म् । अ॒स्मै॒ ॥९॥ बेट० अफ गच्छत वि गच्छत विश्व सत अस्माद्देशात् । रक्षांसि पिशाचाच अस्मै एतत् पितरः स्थानम् अकुर्वन् अहोरात्रैः उदकैश्च विशेषेणाऽक्तं विभक्ताऽहोरात्रम् उदुकवत् । प्रयच्छति अवसानम् अस्मै यमः, न 'श्वेनम् अनुदके अन्धकारे प्रक्षिपतु ॥ ९ ॥ अति॑ द्रव सारमे॒यौ वानौ॑नौ॑ चतुर॒क्षौ शत्रलौ साधुना॑ प॒था । अथा॑ पि॒तॄन्त्सु॑वि॒दत्र॒ उप॑हि॑ि य॒मेन॒ ये स॑ध॒मानं॒ मद॑न्ति ॥ १० ॥ अति॑ । द्वष॒ । स॒र॒मे॒यौ । श्वानौ॑ौँ । च॒नुःऽअक्षौ । रा॒यौँ । साधुना॑ । प॒था । अथ॑ । वि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । उप॑ । इ॒हि॒ । य॒मेन॑ । ये । स॒ष॒ऽमाद॑म् | मद॑न्ति ॥ १० ॥ ० अतिगच्छ सरमाया." पुत्रौ श्वानौ चतुरक्षौ शबलवण साधुना मार्गेण । अथ पितॄन् सुधनान् उप गच्छ, यमेन ये" पितरः सहमादम् मदन्ति ॥ १० ॥ " इति सप्तमाष्टके पष्ठाध्याये पञ्चदशो वर्ग: ४ ॥ २. सुया वि ३', पति विर भ ६-६. 'शाचा विस'. ७. स्मानम् वि अ'. १०-१०. अपिंग वि; भपिगच्छतु श्र १४-१४, नारित मूको, ३. जितेन मूको. ४. चायेश मूको. ५. सर्वन ८. "च्छ विभ, उस वि. ९-९. ननु ११. 'या वि' अ '. १२. नास्ति वि अ. म विभ १३. मादन्ति वि.