पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १३, मं ९ ] नवर्म मण्डलम् पर्याः इन्द्राय सोमः | हे पवमान | शब्दं कुन् विश्वाः द्विपः अप जहि ॥ ८ ॥ अ॒प॒मन्तो॒ अरा॑व्ण॒ पव॑मानाः स्व॒र्हश॑ । योना॑मृ॒तस्य॑ सी॑दत ॥ ९ ॥ अपघ्नन्तैः । अरा॑ग्गः । पत्र॑मानाः | स्त्र॒ऽदृर्शः | योनौ॑नौ॑ । ऋ॒तस्य॑ । सी॑द॒त॒ ॥ ९ ॥ बेङ्कट० अन्नन्तः भदातन् पवमाना। || सर्वस्व प्रहारः यज्ञस्य स्थाने सोदत ॥ ९॥ इति पठाष्टके अष्टमाध्याये द्वितीय वर्गः ॥ [ १४ ] 'काइयपोऽसितो देवलो वा ऋषिः पवमानः सोमो देवता गायत्री छन्दः । परि॒ प्राति॑ष्यत् क॒विः सिन्धो॑रु॒र्मावाधे श्रि॒तः । क॒ारं वित् पुरु॒स्पृह॑म् ||१|| परि॑ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धः । ऊ॒र्यो । अधि॑ । श्रतः । क॒ारम् | चित् । पुरु॒ऽस्पृह॑म् ॥ घेट० परि प्र स्वन्द्वते कविः मेधावी सिन्धोः रुमौं अधि श्रितः शब्दम् धारयन् बहुभिः स्पृहणीयम् ॥ १ ॥ गि॒रा यद॒ सम॑न्धवः॒ः पञ्च॒ व्रातः॑ अप॒स्यवः॑ः । प॒रि॒ष्कृ॒ण्वन्त धर्णुसिम् ॥ २ ॥ वि॒रा । यदि॑ । सव॑न्धवः । पञ्च॑ | वाः । अ॒प॒स्यवः॑ः । पू॒रि॒ऽकृ॒ण्वन्त । धसिम् ॥ २ ॥ 1 घेङ्कट० स्तुत्या यदि पुर्न समानबन्धनाः पक्ष जनाः कर्मेच्छवः भलङ्कुर्वन्ति धारकम् । उत्तरत्र सम्बन्धः ॥ २ ॥ आद॑स्य शु॒ष्मण॒णो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत । यी गोभि॑र्व॑सा॒ायते॑ ॥ ३ ॥ आत् । अ॒स्य॒ | सु॒ष्मिण॑ः | रसै । विश्वे॑ दे॒वाः । अ॒म॒त्स॒त॒ । यदि॑ । गोभि॑ः । च॒स॒ायते॑ ॥ ३॥ वेङ्कट० भनन्तरम् अस्प बलिन. रमे विश्वे देवाः माघन्ति, यदि गोविकारैः छाद्यते ॥ ३ ॥ २९६९ । नि॒रणानो चि धा॑यति॒ जह॒च्छयो॑णि॒ तान् । अत्र॒ सं जिभते युजा ॥ ४ ॥ नि॒िऽरि॑णा॒ानः । बि । धाब॒ति॒ि । जह॑त् । शर्याणि | तान्वा॑ । अत्र॑ | सम् | जि॒घ्नते॒ | यु॒जा ॥ ४ ॥ बेङ्कट० दशापवित्रादधः गच्छन् विविधम् धावति विसृजन् वस्त्रसम्बन्धीनि शर्याणि द्वाराणि | भय अत्र आहूत: संस्तुन्या भागतो भवति सदायेन इन्द्रेण इति ॥ ४ ॥ न॒प्तीभि॒यो॑ वि॒वस्व॑तः शु॒म्रो न मा॑पु॒जे युवा॑ । गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥ ५ ॥ ९,१८,११,१.५५, ४. नाहित मूको. १ "नः मूको. ५. बाभूतः वि म. २-२. नास्ति मुको. ३.तु. सात्रि'.