पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२५२ ऋग्वेदे सभाध्ये [ अ ७, अ६, व १३० उद्गीथ० किमच देवेभ्य देवानाम् यम् स्वपुरुषम् मृत्युम् मारपिठाई विनाशवम् अनृणीत घृणीते प्रार्थयते प्रयुद्धे यमः | हविर्धारणप्रियायां प्रवृत्तायां सत्या देवाना स्थिते अवश्य भाविश्वास कन्चिदपि स्वपुरष देवाना विनाशकं निरूपयति यम इत्यर्थ प्रजाये प्रजा याश्च मनुष्यादिकाया दवव्यतिरिवाया घम् था अमृतम् स्वपुरपम् अमृतम् अमारकम् अविनाशकम् न अनृणीत न घृणीते न प्रार्थयते पूर्वोत्तेनैव प्रहारेण सर्वस्य स्थितेरवश्यं- भावित्वात् । किंघ बृहस्पतिम् ऋषिम् ऋविस सर्वगुणोपेतमित्यर्थ । यज्ञम् भकृण्वत प्र अरिचीत् फर्मवेगुण्यजनिव- कुन्ति ऋत्यिग्यजमाना । किया प्रियाम् तन्वम् इष्टम् शरीरम् यम अनेकार्थत्वाद् धातूना रिचरन परिहारायें द्रष्टव्यः । मरेचयति परिहर ति, दोपाभाबाद् शस्माकजीनित नापद्दरतीत्यर्थं ॥४॥ घेङ्कट० दवेभ्य निवारितगन् मृत्युम् | "मय अभयान् अकरोत् । बृहस्पति घ यष्टव्यम् अकरोत् ऋषिम् । प्रियाम् च तन्दम् पृथिवीम् यम कमौ" पूरणौ ॥ ४ ॥ ♥ प्र अरिचीत् अकरोद् विस्तीणाम् । स॒प्त क्ष॑रन्ति॒ शिश॑रे म॒रुत्य॑ते पि॒त्रे पुनासो अप्य॑वीनतन्नु॒तम् । उ॒भे इद॑स्य॒ोभय॑स्य राजत उ॒भे य॑तेते उ॒मय॑स्य पुष्यतः ॥ ५ ॥ स॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒स्त्व॑ते । पि॒त्रे | पु॒ना । अपि॑ । अ॒वी॒व॒त॒न् । ऋ॒तम् | उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भ्य॑स्य । राजत॒ । उ॒भे इति॑ । य॒तेते॒ इति॑ । उ॒भय॑स्य । पुथ्य ॥५॥ उद्रीय० सप्त छन्दासि क्षरन्ति, स्तुतिमिति शेष शिशवे शिशो · शसनीयस्य सोमस्य हविर्धानशकटयो " सुखासनीभूतस्य मरुवते मस्त्वत मरद्धि ऋत्विग्भिः सप्तभि स्तोतृभिश्च युक्तस्येत्यर्थं । पिन पितु ऋत्विजा सर्वस्य वा जनकश्चात् पितृभूतस्येत्यर्थं पुत्रास अपि सोमस्य पुजा अपि सोमस्य पुरभूता ऋत्विजोऽपि अयोचतन् गमयन्ति ऋतम् सत्य स्तुतिरूपम्, सद्गुणग्राहिणीं स्तुतिं कुर्व-तीत्यर्थं | उत्तरोऽर्धर्च परोक्षत्वाद् भिन्न वाक्यम् | किं बहुनोत्तेन । उमे इत् इच्छब्द एवायें । उभे पुत्र हविर्धाने नान्यत् अस्य उभयस्य देवनातस्य मर्थजातस्य राजत ईशाते । तदधीनत्वादविधरणस्य हविरधीनत्वाचोभयस्य स्थिते उभे एव हविधीने यतते कर्मानुष्ठान प्रयतञ्च कुरुत । तदधीनत्वाद्धविर्धारणस्य हवि प्रधानत्वाच्च कर्मानुष्ठानस्य उभयस्य देवजातस्य मर्ग्यजातस्य च पुष्टिं च कुरुत इत्यर्थ ॥ ५ ॥ पुष्यत हविर्धारणद्वारा ४-४. मस्यौइचोमया १ इविधांदेवयतिरिक्तया हवि मूको. २-२ क वा स्वबृहत्यृषिसदृश न वि क वा स्वबृहत्य (" त्य [ पति ] वि ) ऋषिसदृश विभि ३. तद्वा वि, "रित दा अ', 'रितवा वि विभ, प्रजायैर्मनुष्येभ्यो मरण निवारितवानकरोत् वि. ७ 'म विर अ ८ भरिरवित वि' भ ९ ११. "धनस्य शक मूको १२. पुत्रास मूको. १४. नास्ति क्ष वि ५ नास्ति विस अकटो वि ६ त्वम् वि अ', तत्त्रम् वि', १०० कामौ वि अ, क्रमौ वि. १३ °भून वा दि', °भूता ना विरै, "भूत अ वि. M