पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १२ मे ७ ] दशर्म मण्डलम् ३२४९ 'स्वसा भारयां' भबैत्' । हुन तथा इति यमस्स राशः यः स्त्रौति मुवचने नाम, अमे! तम् दर्शनीय ! रक्ष अप्रमाद्यन् ॥ ६ ॥ यस्मिन् दे॒वा विदर्थे मादयन्ते विवस्व॑तः सद॑ने धारय॑न्ते । सूर्ये ज्योति॒रद॑धुर्मास्यक्तून् परि॑ धोत॒नं च॑रो अज॑स्रा ॥ ७ ॥ यस्मि॑न् । दे॒वाः । पि॒दथे॑ । मा॒दय॑न्ते । वि॒वस्य॑तः । सद॑ने । धा॒रय॑न्ते । सु॒र्य॑ । ग्योति॑ः । अद॑धुः । मा॒सि । अ॒क्तून् । परि॑ । च॒त॒नम् | च॒रतः | अज॑सा ॥ ७ ॥ पेट० यस्मिन् अग्नौ सति देवाः यज्ञे माधन्ति, 'यमित हवा मनुष्याः कर्मफलम् उप भुआना: विवस्वतः 'सदने वर्तन्ते' यथासुसम् येन चाझिना सूर्ये महराख्यम् ज्योतिः अदधु, चन्द्रमसि ध° राम्रोः", तो चन्द्रसूर्यो सम् योतनिम्" द्योतमानम् का माध्यमिकम् परि चरतः सन्ततगमनौ॥ ॥ ७ ॥ यस्मन् दे॒वा मन्म॑नि सं॒चर॑न्त्यप॒च्ये॒ न व॒यम॑स्य विद्म । मि॒त्रो नो अनादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय चोचत् ॥ ८ ॥ यस्मि॑न् । दे॒वाः । मन्म॑नि । स॒मूऽचर॑न्ति । अ॒पीच्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॑द्म । मि॒त्रः | नः॒ः । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः | वरु॑णाय | बोच॒त् ॥ ८ ॥ घेङ्कट० यस्मिन् देवाः स्रोतम्ये वरणे संचरन्ति, सम् अन्तर्हित स्थाने स्थितम् असे १२५ न वयम् आनोमः । तस्मिन् स्थाने स्थिताय तस्मै वरुणाय " मित्रायः अस्मान् अपापान् ध्रुवन्तु ॥ ८ ॥ शु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् । आ नो॑ वह॒ रोद॑सी दे॒वपु॑ने॒ मार्केदे॒वाना॒मप॑ भूरि॒ह स्वा॑ः ॥ ९ ॥ श्व॒धि । न॒ः । अ॒ग्ने॒ । सद॑ने । स॒त्रस्थे॑ । यु॒क्ष्व | रर्य॑म् । अ॒मृत॑स्य । ह॒वि॒त्नुम् । आ । नः॒ः । ब॒ह॒ । रोद॑सी॒ इति॑ दे॒वपु॒त्रे॒ इति॑ दे॒वऽपु॒त्रे । माक॑ः। दे॒वाना॑म् । अप॑ । भू॒ः ॥ इ॒ह । स्य॒ाः ।। 19. साहायया वि; सहायर अ. अ वि ९. सनेदने वर्तवि' अ'. ७: नास्ति वि. १३. सतत वि १७. दयः वि. १५. प्रमा वि. २ अभवेश वि 'श्वास' कि अ. 11. रानम् वि १४.१नी मूको. ६-६. वि. ३-३. यास्तुति. वि न'. ७. मृत्वा वि भ. त्रिः वि. १५. भन्ने वि' अ. ४.४. यस्मि- ८. "पयुञ्ज वि. १२. बोनम् वि १६. वरुणा वि .