पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ६, व ११ यतामित्यर्थः' । कोइयौ धागपृथिव्यौ । सत्यवाचा सत्यवाचौ अवितथवचने, सत्यवादिन्यानित्यर्थ । कदा अभिश्रावे भवतः । उच्यते -- दव अग्नि यत् यदा मर्तान् मनुष्यान् यजथाय देवयागाय कृण्वन् कुर्चन् प्रेरयन् संदत् निषीदति वेद्याम् होता देवानामाहाता प्रत्यहू देवान् प्रत्यञ्चिता आह्नानार्थम् खम् आत्मीयम् असुम् प्राण ज्वालरक्षण सर्वार्थदर्शनरक्षणम् यन् प्राप्तवांश्च । सदा प्राप्ते अस्मद्यागकाले देवान् द्यावापृथिचीप्रमुखान् अग्निराहयतीत्यर्थः ॥ 3 ॥ चङ्कट० द्यावाभूमी मुख्ये यज्ञार्थं स्तुतिषु श्रवणयोग्ये देशे भवत सत्यस्तुतिके, देवः यदा अग्निः मनुष्यान् यज्ञार्थम् कृण्वन् निषीदति होता अभिमुखम् 'शर्मा' बलम् गच्छन् इति यावापृथिनी यष्टुमिच्छन् आग्नं सूकेन स्तौति ॥ १ ॥ दे॒वो दे॒वान्चो नो हव्यं प्र॑थ॒मार्थकित्वान् । धूमकेतुः स॒मिधा भारृजीको म॒न्द्रो होता नित्य वाचा यजी॑यान् ॥ २ ॥ दे॒व । दे॒वान् । प॒रि॒ऽभूः । ऋ॒तेन॑ । वह॑ । न॒ । ह॒व्यम् । प्रथ॒मः । चि॒क॒त्वान् । ध्रु॒मऽकैतु । स॒ऽइधा॑ । भा ऽऋ॑जीक । म॒न्द्र । होता॑ । नित्यैः । वा॒चा । यजी॑यान् ॥ २ ॥ उद्गीथ० य त्वम् देव देवान् परिभू देवाना परिग्रहीता आह्वानहविनेयनद्वारेण स त्वम् ऋतेन यज्ञेन सह वह प्रापथ नः अस्माकम् हव्यम् छवि प्रथम यागसाधनानां पूर्व प्रधानो वा चिकित्वान् ज्ञातवांश्च धूमकेतु धूमस्य कर्ता च धूमपताको वा धूमज्ञानोपायश्च समिधा सन्दीपनेन भाऋजीक ऋजुदीप्तिकः, ऊर्ध्वंज्वरन इत्यर्थं, मन्द्र स्तुत्यश्च होता आाहाता च देवानाम् नित्यः ध्रुवः वाचा यजीयान् अतिशयेन यष्टा च ॥ २ ॥ समिन्धनेन चेङ्कट० देव देवान् परिभवन् यज्ञेन सदा अस्माकम् हव्यम् वह प्रथम जाननू धूमप्रज्ञानः " समिन्धनेन भागतीकः० ऋजुदीप्तिः मोदन होता नित्य वाचा अतिशयेन यष्टा ॥ २ ॥ साव॑ग्दे॒वस्या॒ामृतं॒ यदी॑ गोरत गतासों धारयन्त पूर्वी । विश्वे॑ दे॒वा अनु॒ तत् ते॒ यजु॑र्गुर्दुहे यदे॒नो॑ दि॒व्यं घृ॒तं वाः ॥ ३ ॥ स्त्रावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गो । अत॑ । जा॒तास॑ः । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ । । । विश्वे॑ दे॒वा । अनु॑ ।तत् । ते॒ । यजु॑ गृ॒ । दु॒हे । यत् । एन । दि॒व्यम् । घृ॒तम् | यारित चाः ॥३॥ उद्गीथ यदि यद्यपि गो| पृथिव्या. अत. अस्याः सकाशातू पृथिव्यां भवा, पृथिवीलोक निवासिनो यजमाना इत्यर्थः १. आइ नममानम्मदमोवियेना मूको. २. भूमि वि' श्र'. ४. ""या वि स ५५. झमहाग० वि. १६ यानि या चिकि० वि 10 भुटितम् नि . जातासः जाता उत्पन्नाः अस्यां धारयन्ते हविषा स्थितिं कुर्वन्तो ३. ध्रुतिथ् वि, श्रुति श, इनुतिथु मारित वि. + 'न्तीत् वि. ९. न्धन वि; 'न म', ७ नारित मूको ८. "ज्ञानेन वि