पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०, म ४ ] दशम मण्डलम् ३२३३ वेङ्कट० कामयन्त खलु ते देवा । एतत् एकस्य मर्त्यस्य पुनस त्यजमम् उत्सर्गम्, अनुमन्य से इत्यर्थ । तथा सति तव मन अस्माकम् मनसि "नि धीयताम् एकमनसौ भवाव | जनयिता पुनस्य 'पतिस्त्र भवन् मम शरीरम् विश यस्या वचनमिति ॥ ३ ॥ न यत् पु॒रा च॑कृ॒मा कद्धं नॄनमु॒ता चद॑न्तो॒ अनु॑तं रपेम । ग॒न्ध॒नो॑ अ॒प्स्नप्या॑ च॒ योपा सा नो नाभिः परमं जामि तन्नो॑ ॥ ४ ॥ न । यत् । पुरा । च॒कुम । कत् । हु | नूनम् । ऋ॒ता । वद॑न्त । अनृ॑तम् | र॒पेम | ग॒न्ध॒र्व । अ॒प्ऽसु । अप्या॑ । च । यो । सा । न । नाभि॑ । प॒र॒मम् | जामि । तत् । नौ उद्गीथ० यम शाह – यत् अगम्यागमनम् पुरा पूर्व प्रजापति कृतवान् तजोविशेषेण युक्तस्वात्, वयम् न चकूम न कुर्म अपरदौर्बल्यात् । कत् शब्द कदैत्यस्यायें | 'कद नूनम् अप्रिय ( ऋ १,३८, १ ) इति यथा । ह निपातो चानिपातार्थे । नूनम् इति पदपूरणो निश्चयार्थी वा निश्चयेन ऋता ऋत सत्य वदत ध्रुवन्त सन्त अनृतम् असत्यम् रयेम वदेम उदितयन्तो वयम् । न कदाचिपीत्यर्थं । अगम्यागमन न कुर्म इति निश्चितमेतत् । नानृत चूम इत्यभिप्राय । किञ्च गधर्व गवा रश्मीनाम् उदकाना वा रश्मिभिराहताना मण्डले धारयिताऽऽदित्य असु आप ( निघ १३ इत्यन्तरिक्षनाम । अन्तरिक्षे आकाशे , इति शेप सप्तमी | अन्या दुहितार्थ । सान नाभि स्थित अद्भिस्सस्कृता । अप्पूर दत्ता इत्यर्थ । योषा च स्त्री सरण्यूश्च । द्विवचनस्य स्थान व्यत्ययेनेद बहुवचनम् । नो आवयो नहन तदुभयमावयोर्बन्धन शरीरसहननहेतु । तावावयो मातापितरौ इत्यर्थं परमम् उत्कृष्टम् उभयकुलविशुद्धम् तत् जामि जम्माभिजने नौ आयो गम्यागमनमनन्यरूपत्वादयुत कर्तुम् । तस्मादतन करोमीत्यभिप्राय ॥ ४ ॥ वेङ्कट० न यत् पुरा कृतवन्त तत् कथम् इदानीं कुर्म । इत पूर्व सत्यानि एवं चदन्त कथमिदानीम् अनृतम्' ब्रूम | गन्धर्व आदित्य अन्तरिक्षे स्थित तत्र स्थिता तन्द्रायां च सा इयम् आवयो नाभि उत्पत्तिस्थानम् । तदेवोक्तम्- परत्र स्थितम्' "तत् आवयो ? जामि बान्धवस्थानमिति | तस्मादयुक्तमिदमिति ॥ ४ ॥ तत किमुय्यत । अभिजनबताया- गर्भ॒ नु नौ जनि॒ता दंपती कपस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑षः । नक॑रस्य॒ प्र मि॑नन्त व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒नी उ॒त द्यौः ॥ ५ ॥ गर्भे । नु । नौ । जुनि॒ता । दम्प॑ी इति॒ दम्ऽप॑ती । कृ | दे॒वस॒त्रि॒ता । वि॒श्वरू॑प । नक॑ । अ॒स्य॒ । प्र । मि॒नन्ति॒ । प्र॒तानि॑ । वेद॑ । नो॑ । अस्य । पृथि॒नी । उ॒त । चौ ॥ ५॥ 1 नास्ति वि. २ एकदा वि भ. ५ स वि ६६. ८ "सव अभ' वि, "स्वमभ" म. वि, सदापयो वि. ३. मन्यस्य विन, मत्तस्य त्रि ४ या वि; तस एकमनसो विभ, एनमनमी वि. ७ १. वि. 1111दि “यनीम् वि, नियताम् वि ९ न वर वि अ