पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् ३२२९ वेङ्कट० तदुद्दिश्य पर्याप्त युष्मान गच्छाम, यस्य अन्नस्य निवासायें यूयम् ओषधी तर्पयथ । "हे आप | अस्मान् जनयथ सपुतान् कुरुत रसानुप्रदानादिति ॥ ३ ॥ ४ ] सू ९, म ४ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पीतये॑ । शं योर॒भि स॑न॑न्तु नः ॥ ४ ॥ शम् । न॒ । दे॒वी । अ॒भिष्ट॑ये । आप॑ । भव॒न्तु॒ । पी॒तये॑ । शम् । यो । अ॒भि । सू॒न्तु॒ । न ।४। उद्गीथ० शम् सुसम् न अस्माकम् भवतु पापापनोदनद्वारेण देवी देव्य आप | अभिटये अभ्येपणाय च भवन्तु । प्रार्थितमर्थं यच्छन्तु चेत्यर्थ । अथवा अभिष्टये यागाय च | यज्ञाहूगभावाय भवन्त्वित्यर्थ । पीतये पानाय श्व भवन्तु । स्नानपानादिक्रियाभिनिवृत्तये चाव्यवच्छेदेन भवन्स्वित्यर्थ । किञ्च शम् शमनम् उत्पन्नाना रोगाणामुपशमश्च यो यावनच पृथग्भावम् उत्पत्स्यमानाना भयानाम् अपनयनञ्च | कुवैत्य इति वाष न अस्माकम् अभि उपरि सवन्तु पावनार्थं सिच्यमाना ॥ ४ ॥ चेङ्कट० सुखम् अस्माक भवतु | दव्य आप दि यागार्थम् भवतु, पानाय च । तथा शम् च यो च अमि सवन्तु, शमनम् उत्पन्नाना 'रोगाणा यापनमनुत्पन्नाना पृथग्भाव चति ॥ ४ ॥ ईशा॑ना॒ा वार्या॑णां क्षय॑न्तीश्चर्पणी॒नाम् । अ॒पो यचामि भेष॒जम् ॥ ५ ॥ ईशा॑ना । वार्याणाम् । क्षय॑न्ती । चर्पणी॒नाम् । अ॒प | याचामि॒ । भैपजम् ॥ ५॥ उद्गीथ० ईशाना ईश्वरा वार्याणाम् वारिप्रभवाना मीहियवादीना वरणीयानाम् क्षयतो ईश्वरा निवासयित्रोची विशिष्टा गर्ने गमयित्रीवेंति चर्षणीनाम् मनुष्याणाम् 'अप उदकानि' याचामि भेषजम् 'भेषनम्' (निघ ३,६ ) इति सुखनाम | व्याधे पापस्य वा अपनोदक वस्तु । सदहं प्रार्थये ॥ ५ ॥ बेङ्कट० ईशाना "धनानाम् निवसती मनुष्यार्थम् अप याचामि भेषनम् इति ॥ ५ ॥ अ॒प्सु मे॒ सोमो॑ अब्रगा॑द॒न्तरि॑श्वा॑नि भेष॒जा | अ॒नं च॑ वि॒श्वशे॑भुवम् ॥ ६ ॥ अ॒प्सु । मे॒ । सोम॑ । अत् अ॒न्त । निश्वा॑नि । भेषजा | अग्निम् च । वि॒श्वस॑म्भुवम् ॥६॥ घट० पूर्व ( न १, २३२० ) गता इति ॥ ६ ॥ आप: पृणीत मे॑प॒जं वरू॑थं त॒न्वे॒षु॒ मम॑ । ज्योक् च सूर्ये इये ॥ ७ ॥ आप॑ । पृ॒णी॒ीन । भे॑प॒जम् । वरू॑यम् । त॒न्ये॑ । मम॑ । ज्योक् । च॒ ॥ सूर्य॑म् । दु॒शे ॥ ७ ॥ - १ तमु दि श २ दिवा विभ', ३ कुर्वन्य मूको ५ वियागि निवृ° वि. 4 5 भूको १० १० धननिवसन्नेि मनु वि १' सन्दी वि ७. गन् मूको "पियथा कि अ ८८ "लामया" मि ४४ नारित ि ९९ अप