पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये प्र । के॒तुनः॑ । बृ॒ह॒ता । य॒ाति॒ । अ॒ग्नि । आ । रोद॑सी॒ इति॑ । वृष॒भ । रो॒र॒वति॒ । दिव । चित् । अ॒न्ता॑न् । उपऽमान् । त् । आन्टू । अ॒पाम् । उ॒पस्थै | महि॒ष । व॒वर्ध । उद्गीथ० उत्तर सूक्त 'प्र केतुना' इति नवर्च स्वाष्ट्रस्तिशिरा ददर्श अस्याद्यामि पड्भि ऋग्भिरनिं तुष्टाव । आत्मनस्त्राणार्थमन्त्येन तृचेनेन्द्रमभितुष्टान | स्वप्नान्से' क्रि- "अभवत् स हि देवाना पुरोधा अमुराणां स्वसु पुत्रास्नशिरा तमृति प्रहित त्विन्द्रो देवेषु सोऽस्य वज्रेण तान्याशु शिरासि प्रियकाम्यया | विश्वरूपधृ || बुबुधे* अरे । नोण्यथाच्छिदत् ॥ तस्य यत् सोमपान तु मुख सोऽभूत् न्जल । क्लविक सुरापानम् अन्नाद तित्तिरोऽभवत् || [ अ ७, अ ६, व ३. स वागभ्यवदत् तीव्रा ब्रह्माऽसि शतक्रतो ! । प्रपन्न हतवान् यस्माद् विश्वरूप पराङ्मुखम् ॥ तमभ्य पेञ्चत् सूतन ऋषिर् 'आप" सिन्धुद्धीपोऽपनुत्त्यर्थ तस्याश्लीलस्य इति स्वयम् । पाप्मन ॥ " ( वृदे] [६, १४२-१५३ ) बैतुना प्रज्ञानेन बृहता मद्दता सर्ववस्तुविषयेण युक्त इति शेष । प्रथाति प्रगच्छति अभि 1 क । आ रोदसी आइत्र प्रत्यर्थे । द्यावापृथिव्यौ प्रति गत्वा उपभ इव रोरवीति देवयागकाले पृथिव्याम् अत्यर्थं शब्द करोति देवाह्वानकाले दिव अन्तान् अवसानान् उपमान् सनिकृष्शश्च मदेशान् ज्वालात्मना आदित्यात्मना वा स्थित उत् आनट ऊर्ध्व व्याप्नोति ॥ १ ॥ चेङ्कट निशिरास्त्याष्ट्र ९ । म गच्छति रश्मिना महता अनि १२ द्यावापृथियो "प्रति | रोखीति च५ घृषभ । सेोऽयम् दिव अन्तान् "समीपाश्च उत् व्याप्नोति अगम् उपस्थाने अन्तरिक्षे महान्" वर्धत ॥ १ ॥ ११ मु॒मोद॒ गर्भो वृष॒भः क॒कुना॑न॒स॒मा व॒त्सः शिमीवॉ अरावीत् । स दे॒वता॒त्युद्य॑तानि कृ॒ण्यन्त्स्वेषु क्षये॑षु प्रथ॒मो जि॑िगाति ॥ २ ॥ े मुमोद॑ । गर्भे । वृष॒भः । क॒कुत्मा॑न् । अ॒स॒मा व॒रस | शिमीडवान् । अराजीत् । स । दे॒वता॑ति । उत्ऽय॑तानि | कृष्णन् । स्वेषु॑ । क्षये॑षु । प्रथम | जगाति॒ ॥ २ ॥ १ लान्ते मूको. २ तसे ददर्श मूको, ३ प्रईि मूको. ४ विबुधैः सूको ५ श्रोणि चिच्छिदे भवि" श्रीणि विच्छेद वि ६. रिरश्वभून वृदे ७. माझी मृदे. भूको चतुर्थपादस्य व्याख्या नारिस | 11. रा लाष्ट्रम विभा, १३. "व्या विल १४-१४] पतिरोषीति वि, पतिरोषावि भ १७'हर निभ ९ ऋ १०९. ८ यस्खे ●रारसवाष्ट्रम वि १२ वीन वि १५ मि. १६ इचाया' वि, वय या