पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ६, मं २ ] दशर्मं मण्डलम् अ॒यम् । स । यस्य॑ । शर्म॑न् । अन॑ ऽभि । अ॒ग्ने । एध॑ते । ज॒रि॒ता । अ॒भि । ज्येष्ठ॑भि । य । भा॒नुऽभिः॑ । ऋ॒पू॒णाम् । परि॒ऽएति॑ । परडीत । वि॒भावा॑ ॥ १ ॥ २ उद्गीथ० अयम् स अनि अस्माभिराहूस यस्य यागार्थस्यभे अभिष्टौ याग कृते सति शर्मन् शरणे अवोभि रक्षाभि जरिता एधते वर्धते । य अनि ऋऋपूणाम् सूर्यरमोनाम् ज्येष्टेभि भानुभि प्रशस्ताभि वृद्धाभिर्वा दीप्तिभि परेवीत परिवृत परिवष्ठित पर्येति सर्वतो गच्छति । ययन गन्तव्य तत्रतत्र अप्रतिहत्तगति गच्छतीत्यर्थ । विभाषा विधिदीप्ति ॥ १ ॥ ४ चेक अयम् स यस्य सुखे रक्षणे आने वर्धते जारता हि इज्यायाम् । प्रशस्तै य तेजोभि १० रश्मीनाम् परिवृत परिगच्छति दीप्तिमानिति ॥ १ ॥ ९ यो भा॒नुभि॑वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभरु॒ताराज॑स्रः । आ यो वि॒वाय॑ स॒ख्या सखा॑भ्योऽप॑रह॒तो अत्यो॒ न सप्ति॑ः ॥ २ ॥ य । भा॒नु॒ऽभि॑ । वि॒भावा॑ । वि॒ऽभाति॑ । अ॒ग्नि । दे॒वेभि॑ 1 ऋ॒तऽवा॑ । अज॑स । आ । य । वि॒नाय॑ । स॒ख्या । सखिभ्य | अप॑रित । अय॑ । न । सति॑ ॥ २ ॥ उद्गीध० य च अभिः विभावा विविधदीति ऋतावा च सत्यवान् उदकवान् यज्ञवान् वा अजा अनुपक्षीणोऽहिंसितो वा । केन चिदनभिभूत इत्यर्थ । भानुभि दवभि दोसिभि दानादिगुणयुक्ताभि स्तुत्याभि प्रतिगन्नीभिर्वा विभाति विविध दीप्यते । य यश्च आ विवाय आभिमुरयेन गच्छति सख्या सख्यानि सखिभि कर्तव्यानि हविर्वहनादीनि कर्माण | फतुमिति शेष । कस्यार्थाय । सखिभ्य सखिभूताना यजमानानाम् अर्थाय । कथ गच्छति । अपरिहूत अपरिहिंसित | अपरिश्रान्त इत्यर्थ । किमिव । अत्य न अश्व इव | कोडशोऽश्व | सप्ति सदा सर्पणसमर्थ | यथा सवतगमनस- मर्योऽश्वोऽपरिश्रान्तो गच्छति एव सोऽयम् अभि अस्माभिराहूतो यागार्थमिति पूर्ववद् वाक्य- परिसमाप्ति कार्या ॥ २ ॥ चेङ्कट० य दीसिमि दीप्तिमान् ” विभाति अग्नि द्योतमाने यज्ञवान् अनन । सखिभि कर्तव्यानि कर्माणि सखिभ्य अनुष्ठातुम् अकुटिर १२ अतनशील ॥ इव ईश॒ यो विश्व॑स्या दे॒ववी॑ते॒शे॑ वि॒श्वायु॑रु॒षसो व्यु॑ष्टौ । आ यदि॑मन् म॒ना ह॒ष्य॒न्नारि॑ष्टरथ स्क॒न्नाति॑ रू॒पैः ॥ ३ ॥ ३२१५ ईशै । य । विश्व॑स्या | दे॒वडवते । ईशै । वि॒श्वऽआ॑यु | उ॒पसे । विष्टौ । आ । यरि॑मन् । म॒ना । ह॒त्रप। मौ| अरि॑रय । स्य॒भाति॑ । शुषे॑ ॥ ३ ॥ १. योगा० वि १९. २२ रेमि (मि वि' अ ) विभ. ५ ससेवि भ ११ 'जोहि वि. १४. "वम् वि' अ'. ममूको. ६ वर्धयन मुको ७ दिज्या मूको. "पमा वि म' पिन् वि. ९ नास्ति त्रि १०. १३. हवनशील वि' भ आगच्छति य अश्व १४ ॥ २ ॥ ३. 'दीत मूको. ८. वि. १२कुदिर,