पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूम ३ ] दशमे मण्डलम् ३२०३ पेट० कामयसिहोत्रम् अपि च पोत्रम् यजमार्थम् | मेधानी च भवति धनप्रदाया सरप- यानू । हसींनि वयम् देवैम्प स्वादा कुमरा देय देवार यजतु अभिः यननयोग्य ॥ २ ॥ आ दे॒वाना॒ामपि॒ पन्था॑मगन्म॒ यच्छ्रस्या॑म॒ तदनु॒ प्रयो॑म् । अ॒ग्निरि॑ान्त्स य॑ज॒ात् सेदु॒ होता सो अध्व॒रान्त्स ऋ॒तून केल्पयाति ॥ ३ ॥ आ । दे॒वाना॑म् । अधि॑ि । पन्यम् । अ॒गम् । यत् । श॒क्कम । तत् । अनु॑ । हुम् । अमिन्स | यजत् । स | इत् | ॐ इति । होतो | म । अधरान्स ऋतून्याति॒ ॥ वैवट० देवानाम् पग्थानम् येन देवान् प्राप्नोति, समपि आ अगम । तत्र प्रविष्टा इत्यये । यत् वयम् अनुष्ठानम् शक्नुम तत् अनुकमेण मरोडम् | अय" स अमि विद्वान् स पन्थान यह दवा सपूमनुष्याणाम् होता का पुत्र ज्ञान् शकाल करपयतु ॥ १ ॥ यदी॑ व॒यं प्र॑मि॒नाम॑ नृ॒तानि॑ वि॒दुर्थी देवा अदुष्टरासः । अ॒ग्निष्टद्वश्च॒मा पृ॑णात वि॒द्वान् येभि॑र्दे॒वाँ ऋ॒तुभिः॑ः क॒ल्पयति ॥ ४ ॥ यत् । च॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । नि॒दुपा॑म् | दे॒वा । अदु नरास । अ॒ग्नि । तत् । निश्वं॑म् । आ पृणाति न्| येभि॑ । दे॒रान् । ऋ॒तुऽभि॑ि । क॒ल्पयति ॥४॥ वेङ्कट० पदव एवम् महिंसिसवन्त कर्माणि जानताम् हे देवा ! अत्यन्तमजानन्त दयम्' भवतु ज्ञानरसु नित्यनैमित्तिकानि विलोपितवन्त । अनि तन ऊन सर्वम् आ पूरयत जाननू ये देवान काटे यागयोग्यै कल्पयति ॥ ४ ॥ यत् पा॑रु॒त्रा मन॑सा दोनद॑क्षा न य॒ज्ञस्य॑ मन्व॒ते मर्त्योः । अ॒ग्निष्टोता॑ ऋ॒तु॒निवि॑जा॒नन् यजिष्टो दे॒वॉ ऋ॒तु॒शो य॑जाति ॥ ५ ॥ यत् । पाक॒ऽत्रा | मन॑सा । दु॒ीनद॑क्षा | न | य॒ज्ञस्य॑ | म॒न्व॒ते । मर्यास । अ॒ग्नि । तत् । होता॑ । ऋ॒तु॒ऽत्।ि वि॒ऽजनन् । यजिष्ठ । दे॒वान् | ऋतुऽश | य॒जाति॒ि ॥ ५॥ वेडट० "तू दोनवला " मनुष्या 12 मानुषेण पत्तव्येनार अल्पेन मनसा यज्ञस्य न जानन्ति, तत् "अभि " होता "कर्म विज्ञानन्'" कर्मविद् राष्ट्रहम देवान् स्वेस्वे काले यजतु ॥ ॥ ५ ॥ नश्वे॑षा॒ हा॑ध्व॒राणामनीकं वि॒िनं के॒तुं जनि॑ता त्वा॑ ज॒जाव॑ । स आ यजस्त्र नुनतारन क्षाः स्पा॒ाहा॑ इप॑ सु॒मतीवि॒श्वज॑न्याः ॥ ६ ॥ अ १. 'वोदम् वि' क्ष. २ मास्ति वि. ३३ अनिविद्वान् वि . ४ एप वि वि'क्ष' ६ "यन वि अ ७ म वि थ', नारित वि ८ विनोदक वि अ ११० कालयोग्य वि. ११-१ यमीन विम', यदीन वि मूको. १४ "नि विश १५१५ नास्ति वि १६ यततु वि' अ' १२ ध्यामा मूको ९ ५, कला जान वि. १३ वक्त'