पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभइध्ये [ ०५६, ७८२५ इन्द्रीय सोम॒॒ पात॑वे॒ मदा॑य॒ परि॑ पिच्यसे । म॒न॒न्थिन्मन॑स॒स्पति॑ः ॥ ८ ॥ इन्द्रा॑दा॑य । स॒ोम॒ । पात॑रॆ । मदा॑य । परि॑ मि॒न्य॒ | मनःऽचित् | मन॑सः | पति॑ः ॥ ८ ॥ घेङ्कट० इन्द्रस्य सोम पानाय मदाय च त्वं परितः पायेषु शियमे मनसो ज्ञाता मनसः पतिः ॥ ८ ॥ २९६२ पव॑मान सु॒वीर्य॑ र॒यिं सो॑म रिरीहि नः | इन्द्र॒विन्द्रेण नो युजा ॥ ९ ॥ पव॑मान । सु॒वीर्य॑म् ॥ इ॒यिम् । स॒म॒ | रि॑रीहि॒ । नः॒ । इन्द्रो॒ इति॑ । इन्द्रे॑ण । नः॒ः । यु॒जा ॥९॥ चेङ्कट० पवमान | गुदम् रयिम् सोम देहि असभ्यम् इन्दो खम् इन्द्रेण सहायेन ॥ ९ ॥ 'इति पष्ठाष्टके सप्तमाध्यापे सप्तविंशो वर्गः ॥ [ १२ ] 'काश्यपोऽसितो देवलो वा ऋषिः पवमानः सोमो देवता गायत्री छन्दः । सोमा॑ अस्य॒मिन्द॑वः सु॒ता ऋ॒तस्य॒ सद॑ने । इन्द्रा॑य॒ मधु॑मत्तमाः ॥ १ ॥ c सोमा॑ः 1 अ॒सृण॒म् । इन्द॑वः । सु॒ताः | ऋ॒तस्यै | सद॑ने | इन्द्रा॑य | मधु॑मत्तमाः ॥ १ ॥ । चेङ्कट० 'सोमा 'अहमम्' नवचं' नवमेऽहनि चहिप्पयमानम्, उत्तरं घ । सोमाः सृज्यन्ते इन्द: मुता.' यशस्य रुदने इन्द्रार्थम् मधुमत्तमाः ॥ १ ॥ अ॒भि विप्र अनूषत॒ गावो॑ व॒त्सं न मा॒तर॑ः । इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥ २ ॥ अ॒भि । त्रिप्रा॑ । अ॒नूप्र॒त॒ । गावः॑ः । व॒त्सम् । न । मा॒तर॑ः । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥ २ ॥ घेङ्कट अभि शब्दयन्ति मेधाविनः गावः इव वत्मम् प्रति मातरः इन्द्रम् सोमस्य पानाय ॥ २ ॥ मद॒च्युत् क्षेति॒ सद॑ने॒ सिन्धरू॒र्मा चि॑िप॒श्चित् । सोमो॑ गौरी अधि॑ि ऋ॒तः ॥३॥ म॒द॒ऽच्युत् । क्ष॒ति॒ । रुद॑नै। सिन्धौः । ऊर्मा । विप॒ ऽचित् । सोमैः । गौरी इति॑ । अधि॑ । श्रि॒तः ॥ चेट० मादकम्य रसम्थ व्यावयिता निवसतिस्थाने । तद्देवाह - सिन्धोः ऊम वसतःवरीपु विपश्चित् सोम, गौर्याम् अधि श्रितः । गौरी इति माध्यमिकां वाचमाह ( तु निघ १,११:५,५ ) ॥३॥ दि॒वो नामा॑ विचक्ष॒णोऽव्यो॒ो बारें महीयते । सोम॒ो यः सु॒क्रतु॑ः क॒विः ॥ ४ ॥ १. च्यते मूको वि', 'यन्नवच्च क्ष, ८ शब्दापय त्रि. ९ २ मिवि' अ'. ३०३. नास्ति मूको. ४-४ असूग्रवच्च वि; 'ग्रनवमर्चेम् ५. असृजन्त वि अ'; सजने वि. ६. सुना। वि अ. ७. सने वि' भ "मोचि १०. से. नि: "री वि. अ.