पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०७, मँ ६ ] नवम मण्डलम् ३१७७ १ वेङ्कट० दिवि भवम् ऊध प्रियम् मधु दुद्दान प्रलम् स्थानम् आ सीदति अन्तरिक्षम् । भाप्रष्टव्यम् धारकम् यनमानम् अनवान् अभिगच्छति सोम ऋत्विरिभ अभिपुत विद्रष्टा ॥ ५ ॥ इति सप्समाष्टके पञ्चमाध्याये द्वादशो वर्ग ॥ पुना॒ानः सो॑म॒ जागृ॑वि॒रव्यो॒ो वारे॒ परि॑ प्रि॒यः । ल विप्र अअ॒नोऽद्गरस्तो मध्वा॑ य॒ज्ञं मि॑िमिक्ष नः ॥ ६ ॥ पुना॒ान । सोम॒ । जागृ॑नि । अव्ये । चारै | परै । प्रि॒य । लम् । नम॑ । अ॒भत्र॒ । अभिर ऽनम | मध् । य॒ज्ञम् | मिमिक्षु । न ॥ ६ ॥ वेङ्कट० पुनान सोम ! नागरूक अनेवाले परि क्षरसि प्रिय । त्वम् यद्भिरसा 'वरिष्ठो नेता* पितृणाम् अभव मेधावी । स त्वम् अस्मदीयम् यज्ञम् आत्मीयन मधुना मिमिक्ष इति । मिहि सेचनकर्मा ॥ ६ ॥ सोमो॑ म॒ढ्यान् प॑यते गातु॒नित्त॑म॒ पि॒र्न निचक्षण । त्वं क॒निर॑भनो देव॒नीत॑म॒ आ सूर्ये रोहयो द्विनि ॥ ७॥ सोम॑ । मी॒ढ्ान् । प॒त्रते । गा॒त॒ऽत॑म । ऋषि॑ । नम॑ । वि॒ऽच॒क्षण । त्वम् । क॒पि । अ॒भत्र॒ । दे॒व॒ऽत्रीत॑म । आ । सूर्य॑म् । रोहय । दि॒नि ॥ ७ ॥ वेङ्कट० सोम सेक्का पवते अत्यन्त मार्गस्य रम्भक ऋषि मेधावी विद्वष्टा । त्वम् कवि अभय । अत्यन्त देवकाम | सूर्यम् अपि आरोहय दिवि इति ॥ ७ ॥ सोम॑ उ पुवा॒ाणः स॒ोतृभि॒रधि॒ ष्णुभि॒रवी॑नाम् । अश्व॑येव ह॒रि पाति॒ धार॑या म॒न्द्रया॑ याति॒ धार॑या ॥ ८ ॥ सोम॑ । ऊ॒ इति॑ । सु॒त्रा॒न । स॒तृऽभि॑ । अति॑ । स्तु॒ऽभि॑ि । अवीनाम् । अश्व॑याऽन । ह॒रिता॑ । य॒ाति॒ । धार॑या । म॒द्रया॑ । य॒ति॒ । धार॑या ॥ ८ ॥ वेङ्कट० सोम सूयमान सोरृमि अभियानि अनाम् समुच्तैि पत्रे धारया मदया' इति ॥ ८ ॥ अ॒नूपे गोम॒ान् गोभि॑रक्षाः सोमो॑ दुग्धाभि॑िर॒क्षाः । समुद्रं न स॒वर॑णान्यग्मन् म॒न्दी मदाय तोशते ॥ ९ ॥ ६ महान वि दुहान वि. अ. ५ अस्यात्रि अत्यन्त वि. मतदया वि. २ ऐतिम'. ३-३ नास्ति मूको. ६ अभिवि • बन्दवदा नि. इत्र हरितवर्णया ४४. "टनेता विम ८ मश्या वि अ