पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१७४ ऋग्वेदे सभाध्य [ अ ७, अ५ य९ घट० इद्राय पर्वतारम् मदम् पयस्थ सर्वस्थां दर्शनीय बहुमार्ग + पथि विद्वष्टा ॥ ५ ॥ ' इति सप्समाएक माध्याय नमो धर्म ॥ . अ॒स्मभ्यँ गातुवित्त॑मो दे॒नेभ्यो॒ो मधु॑मत्तमः स॒हस्रं याहि प॒थिभिः॒ कनि॑क्रदत् ॥६॥ अ॒स्मभ्य॑म् । गा॒तु॒न्यत॑म । दे॒वेभ्य॑ | मधु॑मत्ऽनम | स॒हस्र॑म् | य॒ाहि॒ । प॒षिऽभि॑ । नरुदत् ॥ वेङ्कट० अस्मभ्यम् मार्गस्य 'अस्यन्त सम्भक देवेभ्य स्वादुतम यहुभि पथिभिः याहि शब्द कुचनू ॥ ६ ॥ । पव॑स्स दे॒वतय॒ इन्द्रो॒ धारा॑भि॒रोज॑सा । आ क॒लश॒ मधु॑मान्त्सोम नः सदः ॥७॥ पव॑स्त्र । द॒वऽौतये । इ द्रो॒ इति॑ । धारग॒भि | ओज॑सा । आ । कुश॑म् । मधु॑ऽमान् | सोम॒ । नु॒ | ॥ वेङ्कट० पयल देवाना भक्षणाय इन्दो | *धारागि पन आ सीद च कलशम् रसवान् सोम 1 अस्मदीयम् ॥ ७ ॥ 1 तव॑ द्र॒प्सा उ॑द॒श्रुत इन्द्रं॒ मदा॑य वावृ॒धुः । त्वा दे॒नासो॑ अ॒मृता॑य॒ कं प॑पुः ॥ ८ तव॑। ब्र॒प्सा । उ॒दऽश्रुत । इ॒ द्र॑म्। मदा॑य । वि॒षु । लाम् दे॒वासः॑ ॥ अ॒मृत॑य । कम् । प॒षु ॥८॥ वेङ्कट० तव दिप्सा उदको प्रति गच्छत इद्रम् मदार्थ वर्धयन्ति । साम् देवा शमरार्थम् सुखवरम् पिबन्ति ॥ ८ ॥ आ नः॑ सु॒तास इन्दञः पुन॒ाना घा॑वता र॒यिम् । वृ॒ष्टिया॑वो रीत्यापः स्व॒नँद॑ः ॥९॥ आ । न । सतास । इ॒न्दव 1 पुनाना । धा॒ात्र । र॒थिम् । वृ॒ष्टियन रू॒तिभा॒ष स्त्र॒ ऽसि ॥९॥ वेङ्कट० 'आ गमयत अस्मभ्य हे मुता ! इदव पूयमाना यूयम् रयिम् । वृष्टिमती द्यो यै भन्यते रीत्यष्काच पृथिवी त तथोत्ता । द्वितीयमामन्त्रितम् । सर्वंज्ञा ॥ ९ ॥ 1 सोम॑ः पुना॒ान ऊ॒र्मिणाव्यो॒ो वा निधनति । अने॑ वा॒चः पव॑मान॒ कनि॑क्रदत् | १० | साम॑ । पुनान । ऊर्मिणा । अव्य॑ | वारम् || धावति॒ । अने॑ | वा॒ाच । पर्व॑मान । कन्क्रिदत् ॥ घेट० सोम पूषमान धारया पवित्रम् वि धावति अग्रे स्तोत्रस्य धूयमान शब्द कुर्वन् ॥ १० ॥ इति सप्तमाष्टके पचमाध्याम दशमो वर्ग ॥ . ध॒भिहि॑न्वन्ति वा॒ाजिनं॒ वने॒ क्रीन॑न्त॒मय॑नम् । अ॒भि ने॑पृ॒ष्ठं म॒तय॒ सम॑स्वरन् ॥११॥ ११ नास्ति श्र मदयितार वि ३३ श्य तल मूत्रो ४४ नास्ति वि ६६ क्रियारियपि वा च पृथिवी मूको, ↑ सवैत्र वि. ५५ नास्ति वि 5 मार्ग वि. मदुमूको २२ नास्ति को +पनि मुको