पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् ३१६९ यम् । ई॒मिति॑ । गर्भैम् । ऋ॒त॒ऽवृधः॑ । ह॒शे । चार॑म् । अनी॑जनन् । क॒विम्। महि॑ष्ठम् अ॒घरे । पुरु॒ऽस्पृह॑म् ॥ 1 सू. १०२, मं वेङ्कट० यम् एनं गर्भभूतम् यज्ञस्य वर्धयिष्य भाप: अजीजनन् दर्शनाय सर्वेपाम् चारुम् क्रान्तप्रज्ञम् मंद्दिष्टम् यज्ञे बहुभिः स्पृहणीयम् । पूर्व सम्बन्ध. ॥ ६ ॥ स॒मीच॒ने अ॒भि त्मनः॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यद॑ज॒ते ॥ ७ ॥ समीचीन इर्ति समूचाने । अ॒भि । त्मनः॑ । य॒ इति॑ । ऋ॒तस्य॑ । मा॒तये॑ । त॒न्ना । य॒ज्ञम् । आनुषक् । यत् । अञ्जते ॥ ७ ॥ वेङ्कट० सङ्गते द्यावापृथिव्यौ अभि गच्छति स्वयमेव महत्यौ यज्ञस्य निर्माडयौ । यज्ञम् तन्वानाः अध्वर्यवः यत् अनुषतम् वसतोचरीभि अञ्जते सोममिति ॥ ७ ॥ क्रत्वा॑ शु॒केभि॑र॒क्षाभि॑र्य॒गोरप॑ व्र॒जं दि॒वः । हि॒न्वन्नृ॒तस्य॒ ददा॑वि॑ति॒ प्राध्व॒रे ।। ८ ।। रुवा॑ ।शु॒क्रेभि॑ । अ॒क्षऽभि॑ 1 ऋ॒णोः । अप॑ प्र॒जम् । दि॒वः । हि॒न्चन् । ऋ॒तस्य॑ । दीधि॑ितिम् । प्र | अ॒ध्व॒रे ॥ वेङ्कट० कर्मणा ज्वलद्भिअझैरिवाइनुवानैः तेजोभि सन्धकारवनम्” 'अप ऋणोति' अन्तरिक्षात् मेरयन् यज्ञस्य धारक रसम् यज्ञे ॥ ८ ॥ 'इति सप्तमाष्टके पञ्चमाध्याये पञ्चमो वर्ग ।। [ १०३ ] " द्वित आध्य ऋषि पवमानः सोमो देवता । उशिकू छन् । प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उप॑तम् । घृ॒ति॑ न भ॑रा म॒तिभि॒र्जुजो॑षते ॥ १॥ प्र । पु॒न॒नाय॑।वे॒धमे॑ । सोमा॑य।चच॑ । उत्ऽय॑तम् । भू॒तिम् । भुर॒ । म॒तिभि॑ः। जुजो॑षते ॥ १ ॥ चेट० दिन भर धूयमानाय विधात्रे सोमाय वचः उयुक्तम् १"मृतकाय व मृतिमु, न। स्तुतिभि प्रोयमाणाय ॥ १ ॥ परि॒ वारा॑व्य॒व्या गोभि॑रन्नो अ॑ति । श्री प॒धस्थ पुना॒नः कृ॑णुते॒ हरि॑ः |२| परि॑ । वारा॑णि । अ॒व्यया॑। गोभि॑ि अ॒ञ्जुन | अर्प॑ति॒ | श्री | स॒त्ररथ । पान |हरै ॥२॥ श्रोणि स्थानानि पूयमानः करोति हरितवर्ग ० परि गच्छति पवित्र गोडिक रै अज्यमान द्रोणाशम् आघवनीय पूर्तभृसमिति ॥ २॥ 39. नाहित नि. २-२. 'नन् स्पर्धनाय दर्श' स ३ मास्ति मुझे, वि ५. महायो मूको ६भारमकै वि. ● 'कम् जिंकायमूरि ८-८. भगोदि भ. ९-१० माहित] मूको. १०-१०. कवि भ ११. तिमि म