पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् मत्स वा॒युमे॒ष्टये॒ राध॑से च॒ मत्सि मि॒त्रावरु॑णा पू॒यमा॑नः । मतिम शर्धो मारुतं मत्स दे॒वान् मत्स द्यावा॑पृथि॒व सोम ॥ ४२ ॥ मत्स । वा॒युम् । इ॒ष्ट्ये॑ । राध॑से । च॒ । मत । मि॒त्रावरु॑णा । पु॒यमा॑नः । मस्ति । शवैः । मारु॑तम् । मत्स । दे॒वान् । मत्स | द्यावा॑पृथि॒ इति॑ । दे॒व । सोम॒ ॥ ४२ ॥ वेट० वाथ्यादीन् तर्पयसि अन्नाय धनाय चेति ॥ ४२ ॥ सू ९७, मँ ४२ ] ऋ॒जुः य॑वस्व वृज॒नस्य॑ ह॒न्तापा वार्धमानो मृध॑श्च । अ॒भि॒श्रु॒णन् पय॒ः पय॑स॒ाभि गोन॒मिन्द्र॑स्य॒ त्वं तत्र॑ व॒यं सखा॑यः ॥ ४३ ॥ ऋ॒जु॰ । प॒त्र॒स्तु॒ । वृ॒जि॒नस्य॑ | ह॒न्ता | अप॑ | अमी॑वाम् | बाध॑मानः । मृत्रेः । च॒ । अ॒भि॒ऽश्रीणन। पर्यः । पय॑सा । अ॒भि । गोना॑म् | इन्द्र॑स्य | त्वम् | तर्थ | व॒यम् | सर्वाय ॥४३॥ चेङ्कट० ऋजुगमन. पवस्व उपद्रवस्थ हन्ता अपने बाधमानः रक्षः शत्रून च अस्मदीयान् । अभिश्रीगन् धात्मीयं रसम् गवाम् पयसा अभि गच्छसि । इन्द्रस्य त्वम् असि सखा", तव वयम् ससाय ॥४३॥ पत्रम् म् उत्सं वीरं च॑ स्वा॒ भग॑ च । न्य॒ पव॑मान इन्दो आ पंवस्वा समुद्रात् ॥ ४४ ॥ मर्ल । हृदम् । पु॒त्रस्य॒ । वने॑ । उत्स॑म॒ । अ॒रम् । च॒ । न॒ । आ । प॒न॒स्य॒ । भग॑म् । च॒ । सर्दस | इन्द्राय | पत्रमान | इन्दी इति । र॒यिम च । नः । आ । अ॒स् । समुद्रात् ॥४४॥ 1 अट० मध्व. 'घनीभूतं मम्' पवम् । धनम्य उत्स्यन्दकम् चीरम् धनम् च । रचितो भव इन्द्राय पवमान । इन्दी ! रथिन् च अन्तरिक्षात् ॥ ४४ ॥ सोम॑ः सु॒तो धर॒यात्यो न हित्वा॒ा मिन्धुर्न नि॒म्नम॒भि वाय॑क्षाः । आ योनि॒ वन्य॑ममदत् पुनानः समन्दुर्गाभि॑रसर॒त् समृद्भिः ॥ ४५ ॥ सद भ. मोम॑ । सुन । वार॑या । अय॑ । न | हिलो | मिर्धु । न । नि॒म्नम् । अ॒भि वा॒ाजी | अ॒ञ्जारित । आ । योनि॑म् । च॒न्य॑म् । अत् । पान | सम् | इन्दु॑ | गर्म । अत् । सम् । अत्जभ । । ० सोम सुरु धारया आ सीदति स्थानम् वृक्षभवम् पुनान 1. चेत्यर्थ " इति सप्तमाष्टके चतुर्थाध्याय एकोनविंशो वर्गः ॥ ३१४९ अस्मभ्यम् या पत्राव अस्मभ्यम् आ परस्त्र इव गन्ता सिदुइव घ निगम् अभि क्षति बल्गन् । सोऽयम् सम् सरति सङ्गच्यणः वसतीराम ॥४५॥ २. मत्र मूफो. ६.३. भूतरसं दि अ. ३. सिन् वि. अ. ४. परमान् नि मास्ति मूको. ५ ज