पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९५८ ऋग्वेदै सभाप्ये [ अ६, अ ७, व ३२. स । सू॒नु । मा॒तरो॑। शु॒चि॑ । जा॒ात । जाते इति॑ । अ॒रोच॒य॒त् । म॒हान् | म॒ही द | ऋत॒ऽर्धा ॥ ३ ॥ वेङ्कट आत्मनो मातरी द्यावापृथिव्यां शुचि जात जाते जनयियौ रोचयति मद्दान् महत्यौ यज्ञस्य वर्धयि यौ ॥ ३ ॥ स स॒प्त धी॒तिभि॑हि॒तो न॒द्य अजिन्बद॒द्रु॑ः । या एक॒मति॑ वावृ॒धुः ॥ ४ ॥ स । स॒प्त। धी॒ीतिऽभि॑´। हि॒त । न॒द्य॑ | अ॒जि॑न्व॒त् । अ॒दु॒ह॑ । या । एक॑म् । अति॑ | पृ॒धु ॥ ४ ॥ चेङ्कट० स राप्त नदी दोहवर्जिता शड्गुलीभि हित प्रोणयति, या एनम् एवम् अक्षीणम् वर्धयन्ति ॥ ४ ॥ 4 ता अ॒भि सन्त॒मस्व॑तं म॒हे यु॒न॒मा द॑धुः | इन्दु॑मिन्द्र॒ तव॑ व्र॒ते ॥ ५ ॥ ता । अ॒भि । सन्त॑म् । अस्तृ॑तम् । म॒हे । युना॑नम् । आ । धि॒ । इन्दु॑म् | इ॒न्द्र॒ । त । व्र॒ते ॥ ५ ॥ चेङ्कट० अगुल्य अभि आ दधु सन्तम् जहिंसितम् महते कर्मणे युवानम् सोमं हे इन्द्र कर्मणि ॥ ५ ॥ ' इति पष्ठाष्टके सप्तमाध्याये द्वात्रिंशो वर्ग (1 अ॒भि वहि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हि । क्रिमि॑दे॒वीर॑तर्पयत् ॥ ६ ॥ अ॒भि । वह । अमर्त्य । स॒प्त | प॒श्यति॒ | वाव॑हि । क्रिनि । देवी | असर्पयत् ॥ ६ ॥ वेङ्कट० अभि पश्यति वोढा' अमर्त्य सप्त नदी अश्यर्थे वोढा सोऽयम् विवि १० ( तु निघ ३, २३ ) देवी नदी तर्पयति ॥ ६ ॥ कृप अवा कल्पे॑षु नः पुम॒स्तमसि सोम॒ योध्या॑ । तानि॑ पुनान जङ्घनः ॥ ७ ॥ अत्र॑ । कल्पेषु । नृ॒ । पु॒मु॒ । तमा॑सि | सो॑म॒ । योध्या॑ | तानि॑ । पुन॒न॒ । ज॒ध॒न॒ ॥ ७॥ 1 नू नव्य॑से॒ नवीयसे॒ सू॒क्ताय॑ साधया प॒थः । प्र॒त्नो॑चया॒ा रुच॑ः ।। ८ ।। नु । नव्य॑ते । नवयसै । सु॒ऽउ॒ताय॑ | स॒धय॒ | प॒थ । प्र॒न॒ऽवत् । रोच॒य॒ | रुच॑ ॥ ८ ॥ ११ वेङ्कट० रक्ष अस्मान् करपनीयेषु शहस्सु हे पुम ।। तमांसि सोम | य व योधनीयानि युध्यसि, रक्षासि तानि पुनान | विनाशय ॥ ७ ॥ १-१ वि अ. सुपुत्र वि . २ तौवि. ३ त वि' अ. ४ तु निघ २, ५. ६-६. एकमेनम् वि ७ मा मूको ८८. नास्ति मूको ९ चौल्हा वि को स. ११ नास्ति वि', 'पाथ', ५५ नो भव १०-१०] सेय