पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९७७ मे १४] नवम मण्डलम् ३१४१ द्याम् । तस्य च शब्द समामे इन्द्रस्य इव शब्द श्रूयते । प्रज्ञापयन् गमयति इमाम् वाचम् उच्चै शब्दायत इति ॥ १३ ॥ र॒माथ्यः॒ पय॑सा॒ा पिन्न॑मान ई॒रय॑न्ने॑षि॒ मधु॑मन्तम॒शुम् । पत्र॑मानः संत॒निमे॑पि कृ॒ष्पन्निन्द्रा॑य सोम परपि॒च्यमा॑नः ॥ १४ ॥ र॒साय्य॑ । पय॑सा । पन्त्र॑मान । ई॒रय॑न् । ए॒धि॒ । मधु॑ऽमन्तम् । अ॒शुम् । पव॑मान । स॒म्ऽत॒निम् । ए॒प्रि॒ । कृ॒ष्पन् । इन्द्रा॑दा॑य । स॒ोम । प॒रि॒ऽसि॒च्यमा॑न ॥ १४ ॥ 1 पयसा क्षरन प्रेरयन् गच्छसि मधुमन्तम् अशुम् । 'अनु शमष्टमानो भवात इति यास्त्र ( २, ५ ) । सोमरस उक्त । पवमान सन्तनिम् सन्तता' धाराम् वृण्वन् एवि इन्द्राय सोम परिपिच्यमान ॥ १४ ॥ ए॒वा प॑वस्व महि॒रो मदा॑योदग्राभस्य॑ न॒मय॑न् वध॒स्त्रैः । परि॒ वर्ण॒ भर॑माणि॒ो रुश॑न्तं गृ॒न्युनो॑ अप॒ परि॑ सोम सि॒क्तः ॥ १५ ॥ ए॒त्र । प॒र॒स्त्र॒ । म॒दिर । मदा॑य । उ॒द॒ऽग्रा॒भस्य॑ । न॒मय॑न् । व॒ध॒ऽस्नै । पर । वर्णम् । भर॑माण । स्व॑न्तम् | ग॒व्यु | न॒ । अर्प । परि | सोम | सिक्त ॥ १५ ॥ । श्वेत परितो वेङ्कट० एवम् पवस्व मदकर मदार्थम् उदकग्राहिणम्' मेघम् मोकुर्वन् श्रायुधै बिभ्राण गा इच्छन् सस्माकम् "परि अर्प" पवित्रा सित ॥ १५ ॥ " इति सप्तमाष्टके चतुर्थाध्याये प्रयोदशो वग ॥३॥ जुट्नी न॑ इन्दो सु॒पथा॑ सु॒गान्यु॒रौ प॑र॒स्व॒ वरि॑वा॑सि कृ॒ष्पन् । घनेन॒ निष्प॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ प्णुना॑ धन्न॒ सानो अव्ये॑ ॥ १६ ॥ ज॒ष्ट॒वः॑ ॥ न॒ । इ॒न्दो इति॑ । सु॒ऽप॒र्या॑ स॒ऽगानि॑ । ज॒रौ । प॒न॒स्य॒ । वरि॑त्रासि । कृ॒ण्यन् । घ॒नाऽइ॑व । निष्ष॑म् । दु॒ इ॒तानि॑ नि॒ऽप्नन् । अधि॑ । स्तु॒ना॑ । धन्न॒ । मानौ । अन्ये॑ ॥ १६ ॥ 1 अ धनानि कृप्यन् विस्तीर्णे सुपधानि सुगमनानि" च कूटेन इव लोहम् विध्वग् दुरिताान "विघ्नन् अधि गच्छ समुच्छ्रिते पवित्रे धारासद्धेन ॥ १६॥ वेङ्कट० प्रीतो भूत्वा अस्माकम् १"इदो कलश पवस्व । "स स्मुना स्रवता ४ ग दुध मूको. ७. सन्मतिवि, सन्तनि म ८ सर १२.०२. परियन वि' अ', पर्युर्यु वि. १६१६. मषि १५. सुगमानि वि १ इनि वि क्ष* ५ नास्ति वि अ. २. गनदा न वि शं', गमयाति वि ३. आस्वाद वि . ६. 'रसयुक्त वि . 19 मूको १० उदमाणि वि' भ. १४१४ इन्दो-नायानि वि. नारित मूको, १३-१३ वि' भ १७-१७ समुना वि स सना माँ खुदना वि.