पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ७, अ४, व वृ॒ष्टिं दि॒वः श॒तघा॑रः पवस्त्र सहम॒सा वा॑ज॒युर्दे॒तौ । सं सिन्धु॑भिः क॒लशे॑ बावशा॒नः समु॒स्रिया॑भिः प्रति॒रन् न॒ आयु॑ः ॥ १४ ॥ वृ॒ष्टिम् । दि॒व । श॒तऽधा॑र । पुत्रस्त्र | सहसा | वाजऽयु | देनतौ । सम् । सिन्धु॑ऽभि । च॒लशे॑ । चाशन | सन् | उ॒स्रियाभि । प्र॒ऽति॒रन् । नू । आयु॑ ॥ १४ ॥ ३१३४ ० दृष्टि दिव शतधार पवस्व । सहस्रस्य दाता अलकाम यजमानानां यज्ञे कल्शे सम् गच्छस्व सिधुभि कामयमान तथा गोभिश्व वर्धयन् अस्माकम् आयु ॥ १४ ॥ ए॒प स्य सोमो॑ म॒तिभिः॑ः पुना॒ानोऽत्यो न वाजी तर॒तीदरांतीः । पयो॒ न दु॒ग्धमदतेरप॒रमु॒वि॑िव गा॒तुः सु॒यम॒ो न वोळहा॑ ॥ १५ ॥ ए॒ष । स्प । सोम॑ । म॒तिऽभिः॑ । पुन॒ान । अत्य॑ । न । वजी । तर॑ति । इत् । अरा॑त । पर्य॑ ।न।दुग्धम् । अदि॑ते । इ॒ष॒रम् | उ॒रुव | गा॒तु | सुऽयमै । न । वोळहा॑ ॥ १५ ॥ धेङ्कट० एप सोम पूजकै पूर्वमान अतनशील अव इव तरति एवं शत्रून् पय इव दुग्धम् पशो अन्वेषणोयम्, विस्तीण इव च मार्ग समाश्रयणीय २, नियन्तु शक्यः इव च अश्व ॥ १५ ॥ इति सप्तमाष्टके चतुर्थाध्याये अष्टमो वर्ग ॥ ★ स्वा॒यु॒धः स॒ोतृभिः॑ पू॒यमा॑नो॒ऽस्य॑ती॒ गुह्यं चारु॒ नाम॑ । अ॒भि वाज॒ सप्ति॑रच श्रव॒स्याऽमि वायुमभि गा देव सोम ॥ १६ ॥ सुऽआयुध । स॒तृभि॑ | पुयमा॑न । अ॒भि । अ॒र्ष । गुह्य॑म् । चार॑ । नाम॑ । अ॒भि । ज॑म् | साप्त ऽ । श्रास्था | अभि | वायुम् । अ॒भि । गा । देव । सो ॥ १६ ॥ V पेट० स्वायुध सातृभि पूयमान स्तुतिभि सह अभि गमय गुहाया निहितम् चाह त्वदीय शरीर रसात्मकम् । अभि अर्प च भन्नम् अश्व इव अनेच्छायाम् भस्मदीयायाम् अभि प्राणम् अभिश्च पशून् देव! सोम। * ॥ १६ ॥ शिशुं जज्ञानं॑ हर्य॒तं सृ॑जन्ति शु॒म्भन्ति॒ वहि॑ म॒रुतो॑ ग॒णेन॑ । क॒विर्गोभि॑िः काव्ये॑ना क॒विः सन्त्मोम॑ प॒वित्र॒मत्ये॑ति॒ रेम॑न् ॥ १७ ॥ शिशु॑म् । ज॒ज्ञानम् । ह॒र्य॑तम् । मृ॒ज॒न्ति॒ । शुम्भन्त । वस॑म् । म॒रुत॑ । ग॒णेन॑ । य॒नि । गी॒ ऽभि । फाव्ये॑न । क॒वि । सन् | सोम॑ । प॒निन॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥ १७ ॥ एव विभ. २ साश्रयणीयो वि ' समाधणीयो वि. विभ'. ५ मानो हविभ६ पान्ने वि ३०३. नास्ति मूको, ४. स्त्रोतृभि ७. सोम मूको,