पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ ४, ५. इ॒प्य॒न् वाच॑मुपच॒क्तेव॒ होतु॑ः पुना॒ान ईन्द्रो वि ष्या॑ मनी॒पाम् । इन्द्र॑श्च॒ यत् क्षय॑य॒ः सो॑भ॑गाय सु॒र्वीर्य॑स्य॒ पत॑यः स्याम || ५ ॥ इ॒थ्य॑न् । वाच॑म् । उ॒प॒न॒क्ताऽइ॑व । होतु॑ः । पु॒न॒नः । इ॒न्द्रो॒ इति॑ । वि। स्य॒ । म॒न॒पाम् । इन्द्र॑ः । च॒ । यत् । क्षय॑थः । सौभ॑गाय | सुवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥ ५ ॥ बेङ्कट० प्रेरयन् याचम् उपवक्ता इव होतुः अध्वर्युः प्रतिगरं कुर्वन् पूयमानः 'इन्दो! बड़ां' बुद्धिं वि मुख्य कुरु धनप्रदानाभिमुखीम् । इन्द्रः च त्वं च यदा सह क्षयथः तदा वयम् सुवीर्य धनस्य पतयः स्पाम * ॥ ५ ॥ ' इति सप्तमाष्टके चतुर्थाध्याये पञ्चमो वर्ग. ॥ ३१३० [९६ ] 'देवोदामि प्रतर्दन ऋषिः | पवमानः सोमो देवता | त्रिष्टुप् छन्दः । प्र सैनानी: शूरो अग्रे स्था॑नां ग॒व्यन्ने॑ति॒ हप॑ते अस्य॒ सेना॑ । भ॒द्रान् कृ॒ण्वमि॑न्द्रह॒वान्त्सखा॑भ्य॒ आ सोम॒ो वखा॑ रभ॒सानि॑ दत्ते ॥ १ ॥ प्र । से॒नाऽनोः । शूर॑ः । अने॑ । रथा॑नाम् । ग॒व्यन् । ए॒ति॒ । ह॒षे॑ते । अ॒स्य॒ । सेना॑ t भ॒द्रान् । कृ॒ष्यन् । इ॒न्द्र॒ऽह॒वान् । सखिऽभ्यः । आ । सोम॑ः । वस्त्र | र॒भसानिँ । दुत्ते ॥ १ ॥ बेङ्कट० प्रवदंनो दैवोदासिः । प्र एति सेनानीः शूरः स्थानाम् सेना | भद्रान् कृण्वन् इन्द्रस्य हवान् यजमानेभ्यः आ दत्ते तानि इन्द्रस्य ॥ १ ॥ 1 अग्रे गा इच्छन् । हृव्यति च अस्य सोम वस्त्राणि पर्याांसि वेगनिमि- सम॑स्य॒ हरि॑ हर॑यो मृ॒जन्त्यश्वह॒यैर निशितं॒ नमोभिः । आ ति॑ष्ठति॒ रथ॒मिन्द्र॑स्य॒ सखा॑ वि॒द्वाँ ए॒ना सुम॒र्ति यात्यच्छ॑ ॥ २ ॥ सम् । अ॒स्प॒ । हरि॑म् । हर॑यः ॥ मृ॒ज॒न्ति॒ । अ॒श्च॒ऽइ॒यैः । अने॑ऽशितम् । नम॑ ऽभिः । आ । ति॒ष्ठ॒ति॒ रथ॑म् । इन्द्र॑स्य | सखा॑ | वि॒द्वान् | ए॒न॒ | सु॒ऽम॒तिम् । यति॒ | अच्छ॑ ॥ २ ॥ चेङ्कट० अम्य हरिम् राम् सृजन्ति सोमस्य हरितवर्णमंशुम् अगुलय. ऋविजो का"। सोऽयं सोमो व्यातक्ष्यै असंस्कृतमयुक्तं नामकै आ तिष्ठति भात्मीयं पविनरथम् इन्द्रस्य सखा "सोमः | मथ" शिवाज्ञः भमेन रथेन सुष्टुति स्तोतारम् अभिगच्छति ॥ २ ॥ ११. शब्द बोबो वि अ, इवो नभा वि. २. धनप्रधानाभिमुसीम् वि धनप्रधानानिमुखम् अ ३.३. यदान्यदक्षपः वि यदा समक्षयः वि ग ४. सदा च अ. ५ °म इत्यर्थः अ भूपो. DO देवोदास वि १. वि' १५.१५ भदोन वि देवोदामी: वि. असचमसंस्कृत का माहोमा वि. ८. बयानि को १३.पि ६-६. नास्ति १०-१०. नास्ति १४-१४. सोमोस वि. १२ 4 नास्ति वि. को,