पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमे भण्डलम् ३१२३ सू ९१, म ४ ] वेङ्कट पाइन्द्राय शब्दायमान सोम अस्मै पूयमान श्वेतम् गो पय गच्छति आशिरम् | बहुभिम स्तोवान् स्तुते ज्ञाता ध्वसनवर्जितै सुवीयै सोम सूक्ष्मच्छिद्र पवित्रम् मतीरय गच्छति ॥ ३ ॥ रु॒जा ह॒व्हा चि॑िद॒क्षस॒ः सदा॑मि पुन॒ान इ॑न्द ऊर्णुहि॒ वि वाजा॑न् । वृ॒श्वोपरि॑ष्ट तुज॒ता व॒धेन॒ ये अन्त दूरादु॑पना॒ायमे॑षाम् ॥ ४ ॥ रु॒ज । दृळ्हा । चि॒त् । र॒क्षस॑ । ससि । पुना॒न । उ॒ो इति॑ । ऊ॒र्णुहि ! न । बाजा॑न् । च॒श्च । उ॒परि॑ष्टात् । त॒ज॒ता । व॒धेन॑ । ये । अन्त । दु॒रात् । उ॒प॒ऽना॒यम्। ए॒षाम् ॥ ४ ॥ वेङ्कट० विनाशय दृढान्यपि रक्षम स्थानानि । पूयमानस्त्वम् इन्दो ! वर्णुहि भन्नानि । वृश्च उपरिष्टात् दमन भायुधन ये अन्ति दूराद् वा गच्छन्ति एवम् राक्षसानाम् उपनेवार स्वामिनम् इति ॥४॥ स त्वन्नव्य॑से विश्ववार सूक्ताय॑ प॒थः कृ॑णुहि॒ प्राच॑ः । ये दु॒ष्पहा॑सो व॒नुपा॑ बृ॒हन्त॒स्स्ते॑ अश्याम पुरुकृत् पुरुक्षो ॥ ५ ॥ १ स । प्र॒त्न॒ऽवत् । नव्यसै । वि॒श्वा॒र॒ । सु॒ऽउ॒क्ताय॑ । ए॒ष । कृ॒णुहि॒ । प्राच॑ । । दु [ Sसस । च॒नुषा॑ । बृ॒तं । तान् । ते॒ अ॒श्या॒म॒ । पुरु॒ऽत् । पु॒रुक्ष॒ इति॑ पु॒रुऽक्ष ॥ ये बैङ्कट० स पुराणाय इब नववराय विश्वैर्वरणीय" कुरु प्राचीनान् मार्गान् महामपि शोभन स्तुतिकाय | ये सोढुमशक्या रक्षसा हिंसया युक्ता महान्ल, 'तान् त्वदीयान् शान् वयम् अस्याम यज्ञे हे बहुकर्मन् बहुशब्द १० ॥ ५ ॥ ए॒वा पु॑ना॒ानो अ॒पः सर्गा अ॒स्मभ्ये॑ तोका तन॑यानि॒ भूरै । शं नः॒ः क्षेत्र॑मु॒रु ज्योति॑षि सोम॒ ज्योड्न॒ः सूर्ये दृश्ये॑ रिरीहि ॥ ६ ॥ 1 ए॒व । पुना॒ान । अ॒प 1 स्वं॑ । गा । अ॒स्मभ्य॑म् | तो॒का । त॒न॑यानि । भूरि । शम् । न॒ । क्षेत्र॑म् | उ॒रु । ज्योतींषि । सोम॒ । ज्योक् । न । सूर्य॑म् । दृश्पै | रोहि ॥ ६ ॥ मानसोम ! त्वम् अम्मभ्यम् प्रयच्छ भन्तरिक्षम् द्विवम् पृथिवीम् पुश्चान् tartथ हन् मुखकरम् क्षेत्र विस्तोणनि घ" ज्योतीपि चिर द्रष्टुम् सूर्यम् ॥ ६ ॥ " इति सप्समाष्टके चतुर्थाध्याय प्रथमो वर्ग में १. अधीत्य वि . विस'. ५ नीयः वि वि सदीयान् अ', १५१२० मास्ति मूको २ तिम्म ३३ विश्वोररिष्टाब्धि सकन मूका ६. प्राचीनम् अ. ७ मा राक्षमा वि ९९ "चम वि 11 ८ वि य १२ ४ भनितो नारित विभ