पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७, म ६ ] नवम भण्डलम् २९५५ पत्र॑मान । अ॒भि । स्पृ॒धः॑ ।। राइ || यत् । ई॒म् । ऋ॒ण्वन्ति॑ । वे॒धस॑ ॥५॥ घेङ्कट० पवमान अभि नि सीदति स्पर्धमानान् शत्रून्, यथा राजा मनुष्यान् अभिनिषीदति, यदा एन प्रेरयन्ति कर्तार कर्मणाम् ॥ ५ ॥ 'इति पठाष्टके सप्तमाध्याये अष्टाविंशो वर्ग १ अवारे॒ परि॑ प्रि॒यो हरर्वने॑षु सीदति । रे॒भो व॑नुष्यते म॒ती ॥ ६ ॥ अध्य॑ । वारै । पर । प्रि॒य । हरि॑ । वने॑षु । सी॑द॒ति॒ । रेभ । धे॒नुष्यते । म॒ती ॥ ६॥ वेङ्कट अवे वारे' परि नि सौदति प्रिय हरितवर्ण उदकेषु सम्पृक्त । शब्द कुर्वन् स्तुत्या सेव्यते ॥ ६ ॥ स वा॒युभिन्द्र॑म॒श्विना॑ सा॒कं॑ मदे॑न गच्छति । रणा॒ा यो अ॑स्य॒ धर्म॑भिः ॥ ७ ॥ स । वा॒युम् । इन्द्र॑म् । अ॒श्विना॑ । स॒कम् । मदैन । ग॒च्छते॒ । रणि॑ । य । अ॒स्य॒ । धर्मेऽभि ॥७॥ वेङ्कट० स वाय्वादीन् सह मदेन गच्छति, य. यजमान अस्य सोमस्य कर्मभि रमते ॥ ७ ॥ आ मि॒त्रावरु॑णा भग॒ मध्। परन्त ऊ॒र्मयः । वि॒िद॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥ ८ ॥ आ । मि॒त्रानरु॑णा । भग॑म् । मध्ये॑ । ए॒व॒न्ते॒ । उ॒ये॑ । वि॒द॒ाना । अ॒स्य॒ | शक्म॑ऽभि ॥ ८ ॥ चेङ्कट० मिश्रादीन् प्रति मव्व कर्मय आ पवन्ते । अस्य सोमस्य एन सोमं जानन्त जना मुखै सङ्गच्छन्ते ॥ ८॥ अ॒स्मभ्ये॑ रोदसी र॒र्य॑ मध्वो॒ो वाज॑स्य स॒तये॑ । श्रवो॒ वसू॑नि॒ सं ज॑तम् ॥ ९ ॥ अ॒स्मभ्य॑म् । रो॒द॒सी॒ इति॑ । र॒यिम् | म । वाज॑स्य । स॒तये॑ । श्र॑ । नसू॑नि । सम् । जि॒त॒म् ॥ बैङ्कट० अम्मभ्यम् हे द्यावापृथिच्यो । धनम् मादयितु अवस्य सोमात्मकस्य धनानि च सम् जयतम् इति ॥ ९ ॥ लाभाय 'अन्न इति पष्ठाष्टके समाध्याये एकोनत्रिशो वर्ग ॥ [<] र 'काश्यपोऽसितो देवले वा ऋषि । पत्रमान सोमो देवता | गायत्रो छन्द ए॒ते सोमा॑ अ॒भि प्रि॒यमेन्द्र॑स्य॒ काम॑मक्षरन् । वर्धन्तो अस्य वी॒र्य॑म् ॥ १ ॥ ११ मास्ति मो २ उदकनाम तु ( निघ १, १२) ३ वि ●वि. ६ माय इसे मूको. ७७ जना सङ्ग को. ४सत विम, संकरि ८८ अन्न धनानि मूको.