पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३११० ऋग्वेद मभाष्ये [ं अ ७, अ ३, व २. वेसः स्तुती: प्रेरयति प्रज्ञाभिः स्तोतृभियुक्ताः सर्वस्य गन्ता सर्वा:सुठुहियमाणाः सोरायो । अन्नम् मजायुक्तम् रयिम् च व्यासगृहम् पीतः त्वम् इन्द्रेण इन्शे! तम् इन्द्रम् अस्मभ्यम् याचतात् * ॥ ११ ॥ सो अग्र॒ अनां॒ हरि॑र्य॒तो मः म चेत॑सा चेतयते॒ अनु॒ द्युभिः । द्वा जना॑ य॒तय॑न्न॒न्तरि॑यते॒ नरा॑ च॒ शंसं॒ दैव्यै च ध॒र्तरि॑ ॥ ४२ ॥ स । अग्ने॑ । अहा॑म् । हरि॑ः । इ॒ये॒तः । मद॑ः । प्र | चेत॑सा । चैत॒यते॒ । अनु॑ । इ॒ऽभिः॑ । द्वा । जना॑ । य॒तय॑न् । अ॒न्तः | ईयते । नरा॒शंस॑म् | च॒ । दैव्य॑म् | च॒ | ध॒र्तरि॑ ॥ ४२ ॥ बेङ्कट० सः मुखे अहाम् हरिः कान्तः र मदः अनु प्रज्ञायते मनुष्याणाम् चेतमा दीप्तिभिः | द्वौ जनी दव्यं मनुष्यं च कार्येषु प्रेरयन् द्यावापृथिव्योः अन्त' गठति । सोऽयं शंसनीयम् देव्यम्' च रथि धारके यजमाने प्रयच्छति ॥ ४२ ॥ अ॒ञ्जते॒ व्य॑ञ्जते॒ सम॑ज्ञते॒ क्रतु॑ रिहन्ति॒ मधु॑ना॒भ्य॑ञ्जते । सिन्धो॑रुच्छ्वासे प॒तय॑न्तमु॒क्षणं हिरण्यपा॒ावाः प॒शुमा॑सु गृभ्णते ॥ ४३ ॥ । अ॒ञ्जते॑ । थि । अ॒ञ्जते॒ । सम् | अ॒ञ्जते । ऋतु॑म् | रि॑ह॒न्ति॒ । मधु॑ना । अ॒भि । अ॒ञ्जते॒ । सिन्वॊः । उ॒न॒ऽशा॒से । प॒नय॑न्तम् । उ॒क्षण॑म् | हि॒ग्ण्य॒ऽपा॒वाः | पशुम् | आसु | गुण ॥४३॥ वेङ्कट० सोमम् अञ्जन, विविध च अञ्जने, सह च अञ्जते । "गोभिः श्रीणन्तीत्यर्थ । तं देवाः कर्तारं सोमम् आस्वादयन्ति, मधुरण च गध्येन अभि अनते । मिन्धोः समुच्छ्रिते देशे गच्श्वम् सेकारम् हिरण्येन सह पुनन्तः द्रष्टारं सोमम् आयु वसतीवरीपु गृह्णन्ति ॥ ४३ ॥ वि॒श्वते॒ पव॑मानाय गायत मही न धारात्यन्धौ अर्पति । अहि॒र्न जूर्णामते॑ सर्प॑ति॒ त्वच॒मत्यो॒ न क्रोन्नसर॒द्वृषा॒ हरि॑ः ॥ ४४ ॥ त्रिपःचतै । पर्वमानाय | गा॒य॒त । म॒ही । न । धारा॑ । अति॑ । अन्ध॑ः । अ॒र्य॑ति॒ । अहि॑ः । न । जुर्णाम् । अति॑ । स॒र्प॑ति॒ । त्वच॑म् । अत्य॑ः । न । क्रोळंन् । अ॒स॒त् । वृषा॑ । हरैः ॥ 1 पेङ्कट० मेधाविने ' पवमानाय स्तुतिम् उच्चाश्यत । महती हूच वर्षधारा अति गछति अनं सोमात्मकम् । सोऽयं सेम पवित्रम् अति सर्पति, यथा जीर्णाम् त्वचम् "अहे: अतिसर्पति । अश्वः इव सरवि कृपा इरितवर्ण ॥ ४४ ॥ 11. ४ पत्रवान् वि ७. "पियो विम'. श्रीगाय विभ हर दि. नाहित वि. यायकन् वि श्र.. २.सर्व ५५ ८. श्रुटितम् नि म 11. १३ कोड दि को स. वि परिका', ९ देव्यम् वि . ३२.याम् रि अ. ६ देव्य वि देव्य स. १०-१०. गोकशी वि; गोनिः १२-१२ मिरा-सावित भ