पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६, मं ४ ] नवमं मण्डलम् वेङ्कट० पूर्व्यम्' प्रलम्' अभि अर्प तम् मदम् सूयमाम. पवने । क्षपि च सन्जम् ॥ ३ ॥ २९५३ अभि अर्प बलम् अनु॑ द्र॒प्सास॒ इन्द्र॑व॒ आपो॒ न प्र॒वता॑सरन् । पुना॒ना इन्द्र॑माशत ॥ ४ ॥ 1 अनु॑॑ । अ॒प्सास॑ः । इन्द॑वः । आप॑ः । न । प्र॒ऽव । अ॒स॒र॒न् । पुना॒नाः । इन्द्र॑म् | आश॒त॒ ॥४॥ बेङ्कट० द्रुतगतयः * इन्द्रवः भापः इव प्रवणेन अनुगच्छन्ति । पुनानाः इन्द्रम् व्याप्नुवन्तु ॥ ४ ॥ यमत्य॑मिव वा॒जिनं॑ मृ॒जन्ति॒ योष॑ण॒ दश॑ । वने॒ क्रीन॑न्त॒मत्य॑वम् ॥ ५ ॥ यम् । अत्य॑म्ऽव 1 वा॒जिन॑म् । मृजन्ति । 'योष॑णः । दश॑' । बने॑ । क्रोळेन्तम् । अति॑िऽअधिम् ॥ ५ ॥ वेङ्कट० यम् अश्वम् इव बलिनम् परिचरन्ति अद्गुलयः दश बने क्रीडन्तम् अतिदुशापवित्रम् ॥ ५ ॥ ' इति षष्टाष्टके सप्तमाध्याये पडूविंशो वर्गः ॥ तं गोभि॒र्वृष॑ण॒ रसे॒ मदा॑य दे॒ववी॑तये । सु॒तं भरा॑य॒ सं सृ॑ज ।। ६ ।। तम् । गोभि॑ः । इ॒प॑णम् । रस॑म् | मदा॑य | दे॒वऽवी॑तये । सुतम् | भरोय | सम् | सूज ॥६॥ वेट० तम् गोविकारैः वर्पितारं देवम् रसम् देवानाम् मदाय पानाय च सुतम् सम् सूत्र समामाय ॥ ६ ॥ दे॒वो दे॒वाय॒ धार॒येन्द्रा॑य पत्र॒ते सु॒तः । पयो॒ यद॑स्य पी॒पय॑त् ।। ७ ।। दे॒वः । दे॒वाय॑ । धार॑या । इन्द्रा॑दा॑य | प॒च॒ते॒ | सु॒तः । पय॑ः । यत् । अ॒स्य॒ । पी॒पय॑त् ॥ ७ ॥ घेङ्कट० देवः' देवाय धारया इन्द्राय पवते अभिपुतः यत् अस्य सोमस्य इन्द्रम् पयः छाप्या- यितवत्” ॥ ७ ॥ J आ॒त्मा य॒ज्ञस्य॒ रंहा॑ सु॒ष्वा॒णः प॑वते सु॒तः । प्र॒त्वं नि पा॑ति॒ काव्य॑म् ।। ८ । आ॒त्मा । य॒ज्ञस्य॑ । हा॑ । सु॒स्वा॒नः । पत्र॒ते । सुतः । प्र॒त्नम् । नि । पि॒ति॒ । काव्य॑म् ॥ ८ ॥ वेडर यशस्य अस्य यात्मभूत: वेगेन कामान् प्रेरयन् पवते अभिः सोमः । प्रत्रम् च मात्मनः कवित्वम् अभिरक्षति ॥ ८ ॥ 1 ए॒वा पु॑ना॒ान इ॑न्द्र॒युर्मदै मदिष्ठ वी॒तये॑ । गुहा॑ चिदधिषे॒ गिर॑ः ॥ ९ ॥ १. 'म् विम'. २. माहित मूको. ५. "तननयः वि . ६६. सु. श्र ९,१, ७. १. द्रवि . दः पि. वि. १४. म वि अ ३. मदम् प्रत्नम् मूको. ४. "नवि अ'; 'नं वि. ७.वि. ८-८, नास्ति मूको, ९. वा वि. ११. तान् वि तत्रान् भ' वि. १२ अरवि १३ "भुरानम