पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८० मवमी सांसु ऋग्वेद सभाष्ये मैत्रावरण्यक दश्मी दुववानाम चातिसस्तव | द्विपदासु न दृश्यते ॥ ११ ॥ देवता । मया ग्राह्मणशक्याना नास्ति फाचन संधैव नास्ति कपोचित् 'चतुर्रा चद् दर्दमानात् ' ॥ १२ ॥ २ “अय॒ स्वप्न॑स्य॒ निवि॒दै “कृ॒षनित् फाल॒ आर्शितम्" । बुरुक्तनि दा क्रियते चतुरश्चित्मसद्गत ॥ १३ ॥ [ अ ७, भ ३, य १ 'अधू स्वप्न॑स्य निर्वदेकदर्यो नियतेऽनया | 'कृषक्षित् फाट आशितम् दानमेषा प्रशसति ॥ १४ ॥ * जय अन्यवस्था तत्रायाभिश्चतसृभिर् जरात्मीया अत्ययाऽभि श्मशानस्थ 'कीळन्नो रएम आ र्भुव " । आमेयत्वस्तु सूक्तस्य मनस्यभे सूक्तमझियमुच्यत | जीणों वधि श्मशानऽग्निर्धक्ष्यतीति मदर्शयत्यवस्था' ता तुष्टावाभि प्रदर्शिता ॥ १५ ॥ समागमात् ॥ १६ ॥ भ्यान्वित । तथा त्यया ॥ १७ ॥ 'ज्ञ सद्हिर्" इद सूक्तम् पुन सन प्रसङ्गत । स्मार्तोऽयं कथ्यत कश्चिद् रम्या द्वाभ्या महर्षिणा ॥ १८ ॥ करोति पुत्रिका नारीं यथा दुहितर तथा । तस्यां सिञ्चति रेतश्च तच्छासदिति कीर्तिशम् ॥ ३९ ॥ रिक्थस्य दुहितुदर्दान नत्यृद्धि प्रतिषिध्यत । तस्यां चैव यत्रीयस भ्रातर ज्येष्ठवत् सुतम् ॥ २० ॥ 'इ द्रौपवता 2 बृहता सूक्तमैन्द्र मिद विदु । तत्रानुशास्ति कुशिकान् 'उप्रते ( " " इ ) ति कौशिक ॥ २१ ॥ विश्वामित्रो ददशीरिमन् सूझ नानाविधा कच ! मानाविधैरभिप्रायै सन्ति ५ यासु न नृता ॥ २२ ॥ 4 १. १४१, ९ २ ऋ ११२०, १२ ३ऋ१०,११७,७ ५५१९,१ तसूमि' वि' का ७५,१९५ ८ संयत्र वि विनयथा म', विमथा वि १० ऋ३,३१, १ 11 नारित कर शासदिति दि स्थ विम १३ ऋ२०५३,१ १४ऋ३,५३,११ १५ सन् वि. १५ ४ नास्ति भूको ९९ नम १९ रिक मार