पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६६ ऋग्वेदे सभाप्ये [अ ७, अ २, व २४. हि॒त । न । सप्ति॑ । अ॒भि । वाज॑म् | अपि॑ | इन्द्र॑स्थ | इ॒न्द्रो॒ इति॑ । ज॒ठर॑म् | आ| पर॒स्व॒ नि॒ा । न । सिन्धु॑म् । अति॑ । प॒पि॑वि॒द्वान् ।नयु॒ध्ये॑न् । अत्र॑ । न॒ । नि॒दः । स्प॒रिति॑ रूप ॥ 1 वेङ्कट० महित अश्व इव सडग्रामम् द्रोणकरशम् अभि अर्थ | इन्द्रस्य इन्दो | जटरम् प्रति आ पवस्त्र । इन्द्रस्य जटरो द्रोणकलश । नावा इव सिन्धुम् अस्मान् अतिपारय जानन् । शुरः इव युध्यन् अस्मान् अव पारय शयोरिति ॥ १० ॥

  • इति सहमाष्टके द्वितीयाध्याये चतुर्विंशो गं. ॥

[ ७१ ] 'ऋपभोवैश्वामित्र ऋषि । पवमानः सोमो देवता जगती छन्द नवमी त्रिष्टुप् | · आ दक्षि॑णा सृज्यते शु॒ष्म्य॒ास वेति॑ दु॒हो र॒क्षस॑ः पाति॒ जागृ॑विः । हररोप॒शं कृ॑णुते॒ नम॒स्पय॑ उप॒स्तिरै चम्बोर्ब्रह्म॑ नि॒र्णिने॑ ॥ १ ॥ आ । दक्षि॑गा । स॒ज्य॒ते॒ । शुष्मी | आमद॑म् | वेति॑ | इ॒हः | र॒क्षस॑ । पाति॒ | जागृ॑नि । हरि॑ । ऒप॒शम् । कृ॒ण॒ते॒ । नभ॑ । पये॑ । उ॒प॒ऽस्तरै । च॒म् । ब्रह्म॑ । नि॒ ऽनजै ॥ १ ॥ वेट० ऋपभो वैश्वामित्र | विग्यः दक्षिणा विसृज्यते । सोमश्च बलवान् आस्थानम् प्रविशति गच्छति च । श्द्रोग्धु राक्षसात् च रक्षति जागरणशील 4 हरितवर्ण धारकम् करोति भादित्यस्य उदकम् । उपस्तरणाय द्यावापृथिव्यो आदित्य करोति निर्णजनाय घ 'आदित्यो दि द्यानापृथिव्यो स्वतेजसोपस्तृणाति निर्णेनेक्ति च अर्पि' 'चान्तरिक्षमुदकाधार कराति । ब्रह्मेति च उदकनामेति ॥ १ ॥ प्र कृ॑ष्ट॒हेप॑ शूप ए॑ति॒ रोरु॑वदसू॒र्यं॑ व निरि॑णीते अस्य॒ तम् । जहा॑ति ब॒र्म॑ि पि॒तुरे॑ति निष्कृ॒तमु॑प॒श्रुते॑ कृण॒ते नि॒र्णनं॒ तना॑ ॥ २ ॥ प्र । कृ॒ष्ट॒हाऽइ॑न । शू॒षः॑ । ए॒ति॒ रोद॑नत् । अ॒सु॒र्य॑म् । वर्णैम् । नि । रि॑णी॒ते॒ । अ॒स्य॒ । तम् । जहा॑ति । व॒ब्रिम् । पि॒तु । ए॒त । नि॒ ऽकृ॒तम् । उ॒प॒ऽनुत्त॑म् । कृ॒ण॒ते । नि॒ ऽनिज॑म् | तनः॑ ॥ २ ॥ वेङ्कट० प्र एति योद्धा इव मनुष्याणा हत्ता बलवान् शब्द कुर्वन् असुराणा बाधकम् वर्ण च अस्य आत्मनः तम् निर्गमयति, जहाति जराम् पितृ एति स्थान दिवम्, उदगतम् च करोति क्षात्मीय रूपम् पवित्रे ॥ २ ॥ अभिः सुतः प॑ते॒ गभ॑स्त्योर्वृषा॒ायते॒ नम॑सा वेप॑ते म॒ती । स मदते॒ नस॑ते॒ साध॑ते गिरा नैनि॒क्ते अ॒प्सु यज॑ते॒ परी॑मणि ॥ ३ ॥ 2. सिधु वि. ५ 'दौराक्षमाश्च वि स ८०८ नारित क ९९. नाहित वि. १० सु. निघ १,१२ (तु. गग्रस्य मूको.). २ यजमानम् मूको दोग्धन् शाक्षमाश्च रि. ३-३. अपवारण मूको. ६. वारक विभ'. ४४ नास्ति मुफो ७. "दित्य वि अ.