पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७०, मं १ ] वेङ्कट० 'इन्दो | इन्द्राय स्तुवते मसूनि | देवैः नवमं मण्डलंम् ३०६३ महते पवस्व सुखयिता अधरहित रिशतामसिता | देहि हादकानि सह हे द्यावापृथिवी | युवां च प्र रक्षतम् अस्मानिति ॥ १० ॥ ' इति सप्तमाष्टके द्वितीयाध्याये द्वाविंशो वर्ग ॥ [७० ] 'रेणुर्वैश्वामित्र ऋषि | पवमान सोमो देवता । जगती छन्द, दशमी त्रिष्टुप् | त्रिर॑स्मै॑ स॒प्त धे॒नवॊ दुदुहे स॒त्याम॒शिनं॑ पू॒र्व्ये व्यो॑मनि । च॒त्वार्य॒न्या भुव॑नानि नि॒र्णजे चारूणि चक्रे यह॒तैरव॑र्धत ॥ १ ॥ त्रि । अ॒स्मै॒ ॥ स॒प्त । धे॒नस॑ । दु॒द॒हे । स॒त्यम् । आ॒ऽशिर॑म् 1 पू॒र्व्ये । वि॒ऽषो॑म॒न । च॒त्वारि । अ॒न्या । भुव॑नानि । नि॒ ऽनिजै । चारू॑णि । च॒क्रे । यत् । ऋ॒तै । अनु॑र्धत ॥ १ ॥ वेङ्कट० रेणुवैश्वामित्र | एकविंशति धेनव सोमाय दुहते सत्याम् आशिरम् मले व्योमनि स्थिता । यद्वा 'द्वादश मासा पञ्चर्तव जय इमे लोका असावादित्य एकविंश' ( ते ५,४,१२,२ ) । तै सबै सह गोषु पय उत्पाद्यते । चत्वारि च अन्यानि उदकानि वसतीवरीस्तिसश्चैकधना निर्णेजनाय करयाणानि करोति, यदाऽय यज्ञे वर्धते ॥ १ ॥ स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा काव्ये॑ना॒ वि शि॑श्रथे । तेजि॑ष्ठा अ॒पो मुंहना परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑स॒ा सदो॑ वि॒दुः ॥ २ ॥ । स । भिक्ष॑माण । अ॒मृत॑स्य । चारण । उ॒भे इति॑ । द्यावा॑ । काव्ये॑न । वि । श॒श्रये॒ । तेजि॑ष्ठा । अ॒पः॑ । म॒हूना॑ । परि॑ । व्य॒त॒ । यदि॑ । दे॒वस्य॑ | श्रव॑सा | सद॑ । वि॒दु ॥ २ ॥ विवृते* करोति चेट० स चारु उदकम् याच्यमान उभे द्यावापृथिव्यौ कविकर्मणा वि प्रत्नेनोदकेन यज्ञनिमित्तेन | दीप्ततमानि उदकानि वर्पणार्थं महत्वेन आच्छादयति । यदि देवस्य सोमस्य स्थानम् ऋत्विजो हविषा युक्ता यागार्थ लभन्ते ॥ २ ॥ ते अ॑स्य सन्तु के॒तवोऽप॑त्य॒नरोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ । येभि॑नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्वाजा॑नं म॒नना॑ अ॒गृभ्णत ॥ ३॥ । अ॒स्य॒ । स॒न्तु॒ । वेत्रवः॑ । असृ॑त्यत्र । अदा॑भ्यास । ज॒नुपी॒ इति॑ । उ॒भे इति॑ । अनु॑ । येभि॑ । नृ॒म्णा । च॒ । दे॒थ्या॑ । च॒ । पु॒न॒ते । आत् । इत् । राजा॑नम् । म॒ननः॑ । अ॒ग॒भ्ण॒त॒ ॥३॥ ३ वर्मणा विम ४. विधूने मूको, ● १८३ १-१ नास्ति मूको, २. बृत्तेजि