पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [अ] ७, अ २, व १० अ॒ग्निर्म॑षि॒ पन॑मान॒ः पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ॥ २० ॥ अ॒ग्नि । ऋषि॑ि । पर्य॑मान । पाच॑ऽजन्य | पुरत | तम् | ईमहे | महाऽयम् ॥ २० ॥ चेङ्कट० अग्नि द्रष्टा पवमान पञ्चजनहित ' पुरोहित । तम् त्वा याचामहे महागृहम् ॥ २० ॥ इति सप्तमाष्टके द्वितीयाध्याये दशमो वर्ग ॥ 1 ३०५० अग्ने॒ परि॑स्व॒ स्वपा॑ अ॒स्मे वच॑ः सु॒नीर्य॑म् । दध॑द॒त्य मयि॒ पोष॑म् ॥ २१ ॥ अग्ने॑ । पक॑स्त्र। सु॒ऽअपा॑ । अ॒स्मे इति॑ । वर्षे | सु॒ीर्य॑म् | दध॑त् । र॒यिम् । मयि॑ । पोष॑म् ॥२१॥ वेङ्कट० अमे। पवस्व शोभनकर्मा अस्माकम् चर्च सुवीर्यम् स्थापयन् मयि धनम् पोषम् अप्ति पवमानो यत् सोम इति ॥ २१ ॥ पव॑मानो॒ अति॒ त्रिध॒ोऽभ्य॑र्पति सुष्टुतिम् । सूरो न वि॒श्वद॑र्शतः ॥ २२ ॥ पव॑मान॒ । अति॑ । त्रिध॑ । अ॒भि । अप॑ति॒ । सु॒ऽस्तुतिम् । सुर॑ | न | वि॒श्वद॑र्शत ॥ २२ ॥ वेट० पवमान अति गच्छति शत्रून्, अभि गच्छति सुष्टुतिम् सूर्य इच विश्वस्य द्वष्टा ॥ २२ ॥ स म॑मृ॒जान आ॒युभिः॒ प्रय॑स्व॒ान्॒ प्रय॑से हि॒तः । इन्दु॒रत्य विचक्षणः ॥ २३ ॥ स । म॒मू॑ज॒न । आ॒युऽमे॑ । प्रय॑स्वान् । प्रय॑से । हि॒त । इन्दु॑ । अत्ये॑ । नि॒ऽच॒क्षण ॥ २३ ॥ वेङ्कट० स मर्मृज्यमान मनुष्ये अवान् अन्नाय हित इन्दु सतत गन्ता" विद्वष्टा ॥ २३ ॥ ८ पत्र॑मान ऋ॒तं बृ॒हच्छ॒क्रं ज्योति॑र॒जीजनत् । कृष्णा तमा॑सि॒ जग॑नत् ॥ २४ ॥ पन॑मान । ऋ॒तम् । बृहत् । शुक्रम् | ज्योति॑ । अनी॑ज॒न॒त् | कृष्णा | तमसि | जङ्घनत् ॥२४॥ घेङ्कट० पवमान सत्यम्" मद्दत् ज्वलत् ज्योति अनोअनत् कृष्णानि तमांसि विनाशयनू ॥ २४ ॥ ई पन॑मानस्य॒ अभ॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत | ज॒ीरा अ॑ज॒रजो॑चिपः ॥ २५ ॥ पव॑मानस्य । जन॑त । हरै । च॒न्द्रा । असृक्षत॒ । जीरा | अजरऽशोचिष ॥ २५ ॥ घेङ्कट० पवमानस्य तमासि विनाशयत हरितवर्णस्य ह्लादिका धारा सृज्यन्ते क्षिप्रा गमनशी- इति सप्तमाटके द्वितीयाध्याये एकादशो वर्ग ॥ रतेजस ॥ २५ ॥ . 1 "दित मूको वि. ६. वि. अ. मनपाननाय वि. १० १४ फुटनिवि २ तथो वि. ७ सोमम् भ. वि १५.नि. ३३. नास्ति भूको ४ मही वि अॅ. ५५. मननपोषम् ८-८ समृज्य विभ अनपानानाय विभ', वाशि १२. १३ नारित वि. ९.९ मह भूको,