पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६६, म ३ ] नवम मण्डलम् ३०४७ ताभ्या॑म् । विश्व॑स्य । रा॒ज॒सि॒ । ये इति॑ । पु॒त्रमा॒न॒ । धाम॑नी॒ इति॑ । प्र॒ीची इति॑ । म॒ 1 त॒स्थतु॑ ॥ घेङ्कट० ताभ्याम् विश्वस्य राजसि ये पवमान ! धामनी इति पूर्वपक्षापरपक्षाभिप्रायमित्याहु' । त्वाम् अभिमुखे ते सोम | तस्यतु ॥ २ ॥ । परि॒ धामा॑नि॒ यानि॑ ते॒ ञं सो॑मासि वि॒श्वत॑ः । पत्र॑मान ऋ॒तुभिः॑ः करे ॥ ३ ॥ परि॑ । धामा॑नि । यानि॑ । ते॒ । स्त्रम् । स॒ोम॒ । अ॒सि॒ । नि॒श्वत॑ । पन॑मान ऋ॒तुभिः॑ । करे ॥ बेङ्कट० परि भवन्ति धामानि यानि स्वदीयानीव्यहोरानाभिप्रायम्, तानि ध्वम् सोम। भवसि सर्वत पवमान | काले क्वे! ॥ ३ ॥ पव॑स्व ज॒नय॒न्निप॒ोऽभि विश्वा॑नि॒ वार्या॑ । सखा सखा॑भ्य ऊ॒तये॑ ।। ४ ।। पव॑स्व । ज॒नय॑न् । इष॑ । अ॒भि । निश्वा॑नि । वार्या॑ । सखा॑ | सखैऽभ्य | ऊ॒तये ॥ ४ ॥ वेङ्कट० पवस्त्र जनयन् अन्नानि विश्वानि काव्यानि अभि सखा सखिभ्य रक्षणाय ॥ ४ ॥ । । । तन॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्नते । प॒वित्र॑ सोम॒ धाम॑भिः ॥ ५ ॥ त॑ । शु॒क्रास॑ । अर्चये॑ । दि॒व । पृ॒ष्ठे । । त॒न्वते॒ । प॒त्रिन॑म् । सोम॒ । धाम॑ऽभि ॥ ५ ॥ वेङ्कट० तब ज्वलन्त रश्मय श्रादित्यस्य पृष्ठे वि तन्वते उदकम् सोम 1 तेनोभि ॥ ५॥ इति सप्तमाष्टके द्वितीयाध्याये सप्तमो वर्ग २ ॥ 2 तवे॒मे स॒प्त सिन्ध॑चः प्र॒शिप सोम सिस्रते । तुभ्यं धावन्त धे॒नवः॑ः ॥ ६ ॥ सर्व॑ । इ॒मे । स॒प्त । सिन्ध॑त्र । प्र॒ऽशिष॑म् । सो॑म॒ । सु॒ते॒ । तु॒भ्य॑म् | धा॒न॒न्ति॒ । धे॒नव॑ ॥ ६ ॥ येङ्कट० तव इमा सप्त नद्य प्रशासनम् सोम ! अभिसरन्ति सुभ्यम् एव धावन्ति नव व 1 भाशिरं प्रयच्छन्त्य ॥ ६ ॥ प्र सो॑म याहि॒ धार॑या सु॒त इन्द्रा॑य मत्स॒रः । दधा॑नो॒ अक्षि॑ति॒ नः॑यः॑ ॥ ७ ॥ प्र । स॒म । य॒ाहि॒ । धार॑या । सुत । इन्द्राय | मत्स॒र । दधा॑न । अङ्क्षिति | श्र॑ ॥ ७ ॥ वेङ्कट प्रयाहि सोम! धारया अभिपुत इन्द्राय मदकर प्रयच्छन् अक्षीणम् च नग्नम् ॥ ७ ॥ समु॑ त्या धी॒भिर॑स्वरन् हिन्व॒तीः स॒प्त जा॒मय॑ः । विश॑मा॒ाजा वि॒वस्व॑तः ।। ८ ।। सम् । ॐइति॑वा॒ा। धी॒भि । अ॒स्व॒रन् । हि॒न्त्र॒ती । स॒प्त जा॒मय॑ । विन॑म् आ॒जा | वि॒त्रस्य॑त ॥८॥ ३. सरति वि स "मिरमति दि परपक्षमित्याहु विस २२ मास्ति मूको, ४ 'कर विभ. ५५ ग्रस्कन्नक्षीणे वि प्रसन्न क्षीण अ ऋ९-३८१