पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ स ६, अ५ व २१. ए॒प दिवं॒ वि धवति ति॒रो रजो॑सि॒ धार॑या । पय॑मान॒ः कनि॑क्रदत् ॥ ७ ॥ ए॒पः । दिवं॑म् । वि । धा॒ाब॒ति॒ । ति॒रः । रजो॑सि । धार॑या । पर्वमानः | कनैक्रदत् ॥ ७ ॥ चेङ्कट० एपः यज्ञात् दिवम् प्रति रवि धावति तिरस्कुर्वन् लोकान् धारया पवमानः शब्दं कुर्बत् ॥ ७ ॥ १९४८ ए॒प दिवं॑ व्यास॑रत् ति॒रो रज॒स्यस्ट॑तः । पव॑मानः स्वध्व॒रः || ८ || 1 ए॒षः । दिवं॑म् । वि । आ । अस॒र॒त् | ति॒रः । रजा॑सि । अस्पृ॑तः । पव॑मानः | सु॒ऽअध्व॒रः ॥८॥ चेङ्कट० एपः दिवम् प्रति वि सरति तिरस्कुर्वन् रजांसि अहिंसितः पवमानः सुयज्ञ ॥ ८ ॥ ए॒ष ए॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः । हरि॑ प॒वित्रे॑ अर्पत ॥ ९ ॥ ए॒षः । प्र॒त्नेन॑ । जन्मि॑ना । दे॒वः । दे॒वेभ्य॑ः । सु॒तः । हरि॑ः । प॒विने॑ । अ॒र्प॑ति॒ ॥ ९ ॥ बेट० एषः पुराणेन जन्मना देवः देवार्थम् अभिपुतो हरितवर्णः पवित्रे गच्छति ॥ ९ ॥ 4 । ए॒ष उ॒ स्य पु॑रुत्र॒तो ज॑ना॒ानो ज॒नय॒न्निप॑ः । धार॑या पत्रते सुतः ॥ १० ॥ ए॒त्रः । ऊ॒ इति॑ । स्यः। पुरु॒ऽव॒तः । ज॒ज्ञानः । ज॒नय॑न् । इष॑ः । धार॑या । पवते | सु॒तः ॥ १० ॥ घेङ्कट० सः एषः बहुकम जायमानः जनयन्, अन्नानि धारया पवते अभिषुतः ॥ १० ॥ इति पठाष्टके समाध्याये एकविंशो वर्गः ॥ [ ४ ] हिरण्यस्तूप आहिरस ऋषिः पवमानः सोमो देवता गायत्री छन् । सन च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः | अर्था जो वस्य॑सस्कृधि ।। १ ।। सन॑ । च॒ । सोम॒ । जेषि॑ । च॒ पव॑मान | महि॑ । श्रवैः । अर्थ | नः । वस्य॑सः । कृषि ॥ १ ॥ पेट० हिरण्यस्तूपः । भज च सोम 1 जय च पवमान मद्दत् अन्नम्। अय भस्मान् श्रेयसः वृद्धि ॥ 1 ॥ सा ज्योति॒ः सा स्वरू॑वि॑िश्वा॑ च सोम॒ सोम॑गा | अर्था नो॒ चस्प॑सस्कृषि ॥२॥ गर्न 1 त्र॒योति॑ । सन॑ 1 स्वं॑ 1 विश्वा॑ च॒ | सोम॒ | सौभ॑गा | अर्थ | नः॒ः ॥ यस्ये॑सः | कृ॒धि॒ ॥२॥ पे० प्रज्योति पर स्वर्गम्, विश्वानि च सोम सौभाग्यानि ॥ २ ॥ दि. 1.1. माहित] मूको. ६. मारित ि २२. नास्ति विम ७. अश्माकम् वि. ३. महिना. ४. तात्रि . ५.र्ण ८. मेमूझे. ९. नाहित मूको.