पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ६५ ] वेङ्कट मयमं] मण्डलम् अथ द्वितीयोऽध्यायः । 'हिन्वन्ति सूरम्" अध्याय व्याचिख्यासति माधवः । वत्र प्रत्यक्षदेवेषु प्रत्यक्षाश्र परोक्षाश्र सत्यवादैर्विजानीमो वक्तव्यं सम्प्रदर्श्यते ॥ १ ॥ वास्त 1. सम् वि स ऋ१, १,५. ४ स्थित विम द्वैविध्यमिह देवताः | वैदिकैः ॥ २ ॥ अभियुश्च सूर्यश्च मरुतः पृथिवी तथर । आपो रात्रिरूपा गावः प्रत्यक्षैः कर्मभिस्स्तुताः ॥ ३ ॥ स्तूयन्ते च परोक्षैश्वर्ण स॒प्रथ॑स्तमम् । 'अ॒मित क॒विरु॑तुः', 'दायो त प्रवृञ्च॒ती ॥ ४ ॥ सरस्वती च मन्युश्च सोम शोषधयः पितुः । अपरोक्ष. स्तुताः कार्यैः परोक्षान भवन्ति ते ॥ ५ ॥ तन्त्र प्रत्यक्षकार्याणां सर्वथासम्भव सति । परोक्षेप्ववगन्तव्यम् | अग्न्यादिदिवसि निश्चयः ॥ ६ ॥ 'के नर- श्रेष्ठ॑तमाः' + सुकेऽस्मिन्बहवो गुणाः परीक्षा मरुतामुक्ताः प्रत्यक्षा बहुशः स्तुताः ॥ * ॥ प्रत्यक्षा परीक्षाणां महिसान इति सेषु "ते सन्निधति भवन्त्यपि च स्थितिः । तन्मयाः ॥ ८ ॥ भवेत् । देवतातत्वविज्ञान महसा रापसा शक्यते कि तदस्माभिः याथातथ्येन भाषिनुम् ॥ ९ ॥ इति । [६५] 'भृगुर्वा रुणिमदनिभगवो वा ऋषिः पवमानः सोमो देवता गायत्री छन्दः । ● हि॒न्वन्ति॒ सूर॒मुस्र॑य॒ स्त्रसा॑रो जामय॒स्पति॑म् । म॒हामिन्दुं मह॒यु॒वः॑ः ॥ १ ॥ २०२ मत वि. 1-1 चाप ३-३. नारित वि. t° 7° f T². ५.५ ते सनि द बॅरम सेषु त्रिम दि. ६.६. नारित गूको १,४५,७: १०,१४००६० ई ॠ५,६१,१. २०४१