पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५, मं०१६] मण्डलम् भयोमुखा काचित लमुखा काचिदिति (1 तस्यै नमस्कारः [भयं महान् पर्जेम्बोरादित्वेदकरवसे

  • इएवं दैव्ये इति ॥ १५ ॥

इति पञ्चमाह के अथमाध्याये एकविंशो वर्ग: । ET अव॑सृष्टा परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते । गच्छामित्रान् प्र प॑द्यस्व॒ मामी॑प॒कं च॒नोच्छपः ।। १६ ।। असृष्टा । । शर॑ये । ब्रह्म॑स॒शिते । गर्छ । अ॒मित्रा॑न् । प्र । पु॒द्य॒स्व॒ 1 मा । अ॒मम् । म् | च॒न । सत् । शिषः ॥ १६ ॥ घेत परा गच्छ हे शरणकुशले ! मन्त्रेण तीक्ष्णीकृते ! । बच्छ, अमितान् श्र पद्यल" मा गमौषाम् अमित्राणाम् कम् चिद् अपि उत् शिपः ॥ १६ ॥ यत्र॑ वा॒णाः स॒पत॑न्ति कुमारा विशिखा इ॑व । तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑ति॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ १७ ॥ ३१५८५ यन्त्र॑ । ब॒णाः । स॒मूऽपत॑न्ति । कुमाराः । वि॒शखाईव | तत्र॑ । नः॒ः । ब्रह्म॑णः । पति॑ः ] अदि॑ितिः । स । य॒च्छ्रतु॒ | वि॒श्वाहा॑ । रानै । य॒च्छतु ॥ १७ ॥ चेङ्कट० युद्धदेशः स्तूयते । निगदसिदेति ॥ १८ ॥ मणि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ा राजा॒मृत॑नानु॑ वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑द॒न्तु ॥ १८ ॥ मनगि ते | वर्मणा | छायामि । सोमैः । वा राज । अ॒मृतैन । अनु॑ । य॒स्ताम् । स॒रोः । वरी॑य, 1 वरु॑णः । ते॒ । कृ॒णः॑तु॒ । जये॑न्तम् । स्वा॒ अनु॑ । दे॒वाः ॥ मृद॒न्तु ॥ १८ ॥ पेट० मर्माणि सब कवचेन आच्छादयामि | गोमः च त्या राजा अमृतेन 'अनु पादप वर ते उरोः उरुतरं धनम् कृणोतु जयन्तम्" शत्रून् श्याम देवाः अनु मदन्तु ॥ ३८ ॥ यो : स्वो अर॑णि॒ो यश्च निष्ठ्यो जियोसति । दे॒वास्तं सर्वे धूर्वन्तु॒ ब्रह्म॒ वर्ष् म॒मान्त॑रम् ॥ १९ ॥ १. अभोमुखा दिए २. तले वि. म. ...... 1011.वि. निसा मूको. ८.मूहो. ९. मानुषाको मूड़ोसमूहो.