पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३,१] मण्डलम् इन्द्रा॑सोमा । यु॒षम् । अ॒त् । तरु॑त्रम् । अ॒प॒त्य॒ऽसच॑म् । श्रुत्य॑म् | ये॒ इति॑ । यु॒वम् । शुम्मि॑म् | नये॑म् | चर्षणिऽम्यैः । सम् | विव्यः । ताऽसह॑म् | उ॒ा ॥ ५ ॥ स्कन्द० इन्द्रासोमा! हे इग्दासोमौ! युवम् अङ्ग सिमम् तस्नम् तुर्विताएँ शत्रूणाम् अपत्यसाचम् अपत्यानी सेविसारम् | पुत्रपौत्रादिभातमित्यर्थः । थुत्यम् श्रुतं विख्यात पुत्रम् राधे दाथः । न केवलं पुयम् । किं सर्दि। युवम् शुष्मम् पलमपि नर्यम् नृभ्यो दिसम् चर्पणिभ्यः मनुष्यम्यः सम् विन्ययुः | सम्प्रदानचतुर्थी तिन दानार्थः | सन्दत्यः वृतनावाहम् समामेष्वमिभवितृ हे उमा । अप्रसयौ ! कुरो ! वा शत्रूणामुपरि ॥ ५ ॥ बेट० इन्द्रासोमौ । युवान अह तारकं धर्म पुत्रपौत्रभाने धक्णी प्रयथः । युवां ग्रळे नृहितं मनुष्येम्पः सम् विम्मथुः वृतनासद्दम् उद्गुण ॥ ५ ॥ "इति पक्षमाएके प्रथमाध्यामे पोडशो वर्गः ॥ [ ७३ ] "भरद्वाजो पाईस्पत्य आदिः । बृहस्पतिर्देवता त्रिष्टुप् छन्दः । यो अ॑द॒भि प्र॑थमा वा बृह॒स्पति॑राहिर॒सो ह॒विष्मा॑न् । द्वि॒र्हेज्मा श्राघर्म॒सद् पि॒ता न आ रोद॑सी वृष॒भो रो॑रवीति ॥ १ ॥ यः । अ॒दि॒ऽभित् । प्र॒यम॒ऽजाः । ऋ॒त । बृहस्पतिः | अ॒द्विर॒सः । ह॒विष्मा॑न् । द्वि॒बर्हेऽज्मा | आ॒घमे॒ऽसत् । पि॒ता ॥ अ॒ः | था । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒रति॒ ॥ १ ॥ स्कन्द्र० 'माईस्वयं ततः परम् । रात ऐन्द्रासोमात् परम् गुत् सूकं नृहस्पतिदेवत्यम् १ यः अद्रिभित् मेषानई सेवा प्रभारजाः पूर्वजाः शताषा सत्यवान् यशवान् पा बृहस्पतिः आनिरअरिस: पुयः । प्रजापतेहिं पुनोऽङ्गिरास्तस्य पुनो बृहस्पतिः । 'एवं दि वृहदेषताकारादयः सरन्ति - "निसांवत्परि राधे "प्रज्ञाकामः आहरतू " सहितः साध्यवि प्रजापतिः I सहेति च ॥ तन धागू दक्षिणीमायामाजगाम" शरीरिणी | तो हवा युगपत् सन फस्पाथ वरणस्य च ॥ शुक्र चाकन्द तापुर भासद् राधेच्छया ततोऽबिभ्यो" भूगुर्जझे अगारेयङ्गिरा ऋषिः ॥ १ तू...कार: मूको. ६. वि विरे १०-१० प्रकज्ञमः प्रभूको. सन्दरको १३. "निषि भूको, १८३ २२७३ २. नास्ति मूको. ७-७ नास्ति मूको, 99-११, सहि तत्साध्यैर्विदेवेश्च शीयाया॰ सूको. ३. दर्श: गुरु, ४. सम्वर्ध: मूकों. ८.८. ... कारायः मूको. ५ श्री ९. गर्ने मूको. १२-१२. युगपत् ..