पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहादिपु पात्रेषु क्षारितम् अस्मे मादयेथाम् तृप्यतम् ॥ ११ ॥ वेङ्कट० है इन्द्रावरुणौ ! मधुमन्तम् बृपाणम् सोमम् हे चर्पितारी | आ सितम्। इदम् युवाभ्याम् अन्नम् अस्माभिः परितः सिकम् पात्रेषु आसय अस्मिन् बर्हिषि तृप्यतम् ॥ ११ ॥ इति पदमाष्टके मथमाध्यामे द्वादशो वर्गः ॥ T वे सभाध्ये [ [भ ५ अ १, म ११. अस्माभिः पुत्रात्वा भासय अस्मिन् भस्मदीये बर्हिषि [ ६९ ] - भरद्वाजो बार्हस्पत्य ऋषिः । इन्द्राविष्णू देवता । त्रिष्टुप् छन्दः । से॑ च॒ कर्म॑णा॒ा समि॒षा ह॑नु॒ोमीन्द्रा॑विष्णू अप॑सस्प॒रे अ॒स्य । जु॒पेशा॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑र्नः प॒थिभि॑ः पा॒रय॑न्ता ॥ १ ॥ स॒म् । वा॒म् । कर्म॑णा । सग् । इ॒पा | हि॒नो॑ोमि॒ । इन्द्रविष्णु इति॑ । अप॑सः । पि॒रे । अ॒स्य । जु॒षेया॑म् । य॒ज्ञम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । अरि॑षैः । नः॑ः । प॒थिऽभिः॑ः 1 पा॒रय॑न्ता ॥ १ ॥ स्कन्६० 'धावापृथिव्याच' प्रथगावग्णवमुच्यते । ती ऋ६, ७० ) इत्येतद् धावापृथिव्यम् एतस्मात्प्रथमम् एतत् सूरुम् इन्द्राविष्णुदेवत्यम् । समित्युपसर्गः हिमोमीत्याख्यातेन सम्बध्यते । हिनोतिश्ल हृदुद्ध्यर्थः, हिगतो वृद्धौ चेति । रामू हिनोमि संबर्धयामि दाम् युवाम् कर्मणा स्तुतिळाणेन सम्पाप सोमलक्षणेत संदिनोमि हे इन्द्रा विष्णु ! अपसः कर्मणः शास्त्रलक्षणस्य पारे भन्ते शस्य | एतत् शात्वा जुषेयाम् सेवेथाम् महम् स्मदोयम्, द्रविणम् न] धनं च धत्तम् दत्तम् अरिः अहंसितैः नः अस्मान् प्रति प्रथिभिः मार्गेः पारमन्ता घृणातिरत्र सामर्थ्याद् गत्यर्थः, स्वार्थे च णिचू गच्छन्तौ ॥ १ ॥ चेङ्कट० सम् गमयासि वाम् स्त्रोत्रेण असेन च हे इन्द्राविष्णु ! अस्य कर्मणः पारे | तृतीयसबने सौ युवाम् जुपेक्षम् यज्ञम् धनम् च धत्तम् * मर्दिसितैः भस्मान मार्नेः पारयन्ती युद्धे या विश्वा॑सां जनि॒तारा॑ मनी॒ती॒नामिन्द्रा॒विष्ण॑ क॒लशा॑ सोम॒धाना॑ । प्र वा॒ गिरः॑ श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥ २ ॥ या । बिश्वा॑साम् । ज॒नि॒तारो॑ | म॒तो॒नाम् । इन्द्र॒वष्ण॒ इति॑ । क॒लशा॑ । स॒म॒ऽधाना॑ । प्र 1 वा॒म् । गिर॑ः 1 श॒स्यमा॑नाः । अ॒व॒न्तु | प्र | स्तोमा॑सः | गृ॒यमा॑नसः ॥ अ॒र्कैः ॥ २ ॥ स्कन्द० या यो विश्वासाम् साम् जनितारा स्पेतुरभिकवितार्थसंपादनद्वारेण जनयितारी मतीनाम् मन्यतैरर्चतिकर्मणः' ( तु. निघ ३, १४ ) तम् । स्तुतीनाम् | इन्वाविष्णु का लुप्तोपममैतत् । कलाविय सोगभाना सोमव निधान भभूतावित्यर्थः चन्द्रदोऽध्याहार्यः भूको १. ५॰ मो. १-२. अमूको ३०.४०४. मास्ति भूफो. ५. डिम्या ७ राज विभू १-६. मास्तिर ८. बन्सोभि. निशन हो.