पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४६ ग्वेदेसभाध्ये , स्तोता | स्तोत्रैरैवात्मान प्रापयतीत्यर्थं । शन्नवर्जित अभीशुबर्जित रजस प्रेरक महो विद्यावावृथिव्य मार्गात् स्तोतॄणाममिलपितान साधयन् द्यावापृथिव्योगध्येन गच्छत्तीत्वये ६ ॥ ७ ॥ . [ अ५, अ १, व ८. नास्य॑ व॒र्ता न ते॑रु॒ता न्व॑स्त॒ मरुतो॒ यम॑ष॑य॒ वाज॑सातौँ । तोकेँ वा गोषु॒ तन॑ये॒ यम॒प्सु स च॒ज॑ दर्ता पायें अध॒ द्योः ॥ ८ ॥ न । अ॒स्य॒ । च॒र्ता । न । त॒रु॒ता । नु | अ॒क्तु । गत | यम् । अवथ ३ वाज॑ऽसातौ । त॒ोके॑ । वा॒ा । गो॑षु॑ । तन॑ये । यम् ॥ अ॒प्सु | स ] ब्र॒जम् | द | पायें | अवं॑ । यो ॥८॥ , स्कन्द्र० न अस्य वर्ग चारयिता प्रतिबन्धकर न अपि तकृता हिंसिता । नु इति पदपूरण | यति भचत्ति है मकत !, यम् अवथ पाल्यम पाजसातौ सद्‌माने तोके वा 'यस्य च भावेन भावरक्षणम्' (पा २,३,३७) इत्येवमिय 'सप्तमी । सप्तमीनुवेरच लक्षणमुतयोग्यक्रियापदाध्याहार । वा प्राध्ये गोधु वा प्रतिष्यासु तनये पौत्रेषु था, यम् च अप्सु वृष्टिलक्षणेपूदकेषु, स एव च ब्रजम् गोष्ठम् दर्ता साधु दारथिता। दरण दानार्थमवयवस्य पृथक् करणस् । सस्य साधुकारी गोधात रावामेकदेश साधु लभत इत्यर्थ । कस्मिन् काले । उच्यते- पायें पुणातीत्यस्य च दानकर्मण एतद्रूपम् । दानकीके | अघ इति पादपूरण तस्य स्वभूतम् गोष्टमुच्यते । यो दिन युष्मन्नातु ॥ ८ ॥ वे० न अध्य गन्ता अभियन्ता न अपि भरिता मनुष्यस्य विद्यते है मस्त 1, यमू रक्षथ युद्धे, लोकादिनिमित्तम् सम् युद्धे शक्य नोस् गो सङ्ग्रामस्य पायें अहनि गवामाहरणाय दर्ता भवति ॥ ८ ॥ । अ चि॒त्रम॒ गृ॑ण॒ते सु॒राय॒ मारु॑ताय॒ कर्तवसे मरयम् । ये सहाँसि सहसा सह॑न्ते॒ रेज॑ते अग्ने पृथि॒वी म॒सेभ्य॑ः ॥ ९॥ ग्र । चि॒त्रम् । अ॒र्कैम् । गृण॒ते । तु॒रायै । मारु॑ताय | स्वत॑नसे । भव॒म् । पे । सहासि । सह॑सा । सह॑न्ते । रेज॑ते । अ॒ग्ने॒ पृ॒थि॒वी 1 म॒खेभ्यै ॥ ९ ॥ · स्यन्द० प्र इस भरध्वमित्यायन सम्वन्धमतस्य विनम् विचित पूजनीय वा अम् स्तुतिलक्षण भन्दम् एणत व्यत्ययेताय कर्मणि कर्तृशब्द | तादध्ये च चतुर्थी । स्तुरयाय सुराम स्वरमाणाय" हिंसिने वा शत्रूणाम् मारतय मस्ता समूदाय स्वतवस स्वयलाय भरध्वम् प्रहरत प्रापयत् । उचारयसेत् । अधवा ' (निष २०० ) इत्यानाम | हविलक्षणमग्रम् । तुझ्यादिगुणस्य महासमूहस्यायोय आइननीय प्रतिभापत्य पुत्रपौत्य कायमै, क त्रि पन्नी म्फो. १ जिविस समित स्लम ५.३० इंगि' त्रि छ.गाँ "गॉल एम ५ सासय मिश्रक, सामाय एभ ६ तमूको स्वेदमिश्वेवरिय "", "hyrfix. ९. भासा मुझे..सु ९६,२३,२११५१ माध्यम्, 19 दशा मुको. १२१. १३ मन्त्रण वि १४. विरणायमूको fal. या महो १५-३५ हनीम को