पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२३१ २६१, ६ ] पष्ट मण्डलम् वेङ्कट० अघि तस्थौ व्यर्थम् सूर्यस्य दुहिता युवयोः रथम् ३ बहुभोजनौ ! यहुगमनम्। प्र अभवत्तम् अत्र कर्मभिः सत्कर्मचन्तौं' हे नेतारी! नयनशीली ! प्रादुर्भावे देवानां स्वयंवरे ॥ ५ ॥ इति पञ्चमाष्टके प्रथमाध्याये तृतीयो वर्गः ॥ २ यु॒वं॑ वी॒भि॑िदि॑श॒ताभि॑रा॒भिः शु॒मे पू॒ष्टिगृ॑ह॒धुः सूर्याया॑ः । प्र वा॑ वयो॒ो चषु॒पेऽनु॑ पप्त॒न् नव॒द् वाणि॒ सुष्टु॑ता धिष्ण्या याम् ॥ ६ ॥ यु॒वन् । श्रीभः । द॒र्शताभिः॑ । आ॒भिः । शुभे | पुष्टिम् । ऊहशुः | सूर्याया॑ः । प्र । वा॒म् । वय॑ः । वपु॑षे । अनु॑ । पु॒प्त॒न् । नक्ष॑त् । वाणी | सु॒ऽस्तु॑ता । धि॒ष्ण्णा॒ | वा॒म् ॥ स्कन्द्र० अत्रेतिहासमाचक्षते - सूर्या नाम सचितुर्दुहिता | तामश्विनी सोमाय राज्ञे वरयामासतुः । 'तां स ददौ । सदेतत् सूर्यो' पति-- 'सोनो 'वधूयुरभवदश्विनास्तामुभा बरा' (१९१०,८५,३) इति । तां लब्धाम् अखिनः सर्वाभिः श्रीभिः परमया व शोभया युकां चतुरिति । तदेश- दिहोच्यते –युर्वे श्रोभिः इति । सह योगलक्षणात्र सर्वत्र तृतीया | युवम् युवाम् श्रीतिः दर्शताभिः आभिः सर्वलोकप्रसिद्वाभिः सर्वाभिः सह शुभे पठायें चतुयैया सोभनाया: “ पुष्टिम् । सममां तां परम शोभामित्यर्थः । ऊहथुः प्रापितकतो कुरायन्ताविस्यर्थः । कस्याः | सूर्यायाः | किस चाम् सुद्रयोः स्वभूताः वयः । वेतिर्गत्यर्थः । तारः अश्वा: वपुषे 'वभुः' ( निघ १,९२ ) इत्युदकनाम । दृष्टिलक्षणोदका अनुपप्तन् प्रकर्पेशानुगच्छन्ति । कम्। सामर्थ्याइ मेघम् | नक्षत् व्याप्नोति वाणी स्तुतिलक्षणा वाक् सुष्टुतकर्तयेयेर प्रत्ययः छन्दसत्वात् । सुष्टु स्तोत्री हे शिष्या! धिषणा चाकू तस्याः पुत्रौ ! | अपत्ये यः प्रत्ययो इष्टव्यः । अथवा धीरति प्रज्ञानाम। स्राः । औ वेटने । धीवेंष्टविनी सर्वार्थग्रहणसमययोधिप्यधिष्णावेश अधिष्ण्या सर्वेज्ञाविश्यर्थः । कं व्याप्नोति उच्यते – वाम् पुयाम् । स्तोतृभिक्ष दुर्वा स्तूयेथे इत्यर्थः । अथवा पाणीति गर्जितदक्षणा यागभिनेता | सुष्टुतेयपि कर्मण्यय नः प्रत्ययः ॥ अश्वा मेघमनुगच्छन्ति युवामपि सुष्टु "स्तोतुभिः स्तुत गर्जितरक्षणाचा न्यानोति । युवामपि तेरश्वईम्यमानस्य यस्य शब्दं शृणुय इत्यर्थः ॥ ६ ॥ " चेङ्कट० युवम् श्रीगिः दर्शनीयाभिः शानिः शोभार्थी पोषणम् कः सूर्यायाः | अनुपचन् भश्वा: " बानू शोभार्थम् । सदानी ध्यामोह स्वोतृभिः सुद्ध स्तुता नाणी याम दे धिपणाह! स्तु ॥६॥ १८ 3 सनक वि' ब ल सौक हम. ५. सुर्वेद म सूर्यो वि. १.९. ज्ञानामविग. ३. रोमाय जि. ४. वाय. २-२ नाहित भूको. ६-६, बंधू--^रभ ( "धूम' दि’; धूर ° ) बदिव (दि) मा मूको ७-७. युरीया युवा मूको. ८. कोगनया विश, स्को. ११-११, शब्दौ---का* मूको १२, सूपे सो १२१२. ध १४-३४. भिक्षा मूको. १५ मामुको १६०२ १०. ३०. (भवल शिम. ) ध°मूहो, शाखा मुझे