पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३, मं २ ] पर्छ मण्डलम् अरे॑ मे गन्तं॒ हव॑नाय॒स्मै॑ गृ॑णा॒ना यथा॒ पिया॑थो॒ो अन्ध॑ः । परि॑ ह॒ त्यद् व॒र्तियो॑थो रि॒षो न यत् परो॒ नान्त॑रस्तु॒तु॒र्यात् ॥ २ ॥ अर॑म् । मे॒ । ग॒न्त॒म् । हवं॑नाम । अ॒स्मै । गुणा॒ना । यथा॑ पि॒रः॑यः । अन्धैः । परि॑ । ह॒ । त्यत् । ब॒र्तः । यथ॒ः । रि॒षः । न । यत् । पर॑ः । न । अन्तैरः | तुतुर्यात् ॥२॥ 1 भागच्चतम् स्कन्द० अरम् पर्याप्तम् गन्तम् शुद्धोऽध्यमं गमिरादूर्वा ष्टव्यः । स्वभूतम् हवनाय अस्तै । 'गझर्थकर्मणि' (पा २,३,१२ ) इत्येवमेधा द्वितीयार्थे चतुर्थी | आह्वानमिदं प्रति गुणाना स्तूयमानी। कथं च यथा पिनाथः अन्धः सोमलक्षणम् वनम् | भागत्य च परि गाथः परीत्येष उपेत्येतस्य स्थाने याथः इत्या लो लट् | उपयातम् उपगच्छतम् । हृ इति पदपूरणः । त्यत् तत् तनुस्मदीयं यज्ञकर्म वर्तिः वर्तन्या' । यो हृयुपग- मनाईः पन्थास्तेनेत्यर्थः' 1 यत् कीदृशम् । उच्यते - रिपः अरिष्टम् हिंसितृतकादिः न यत् परः विमकृष्टः न अपि अन्तरः सनिकृष्टः तुतुर्थात् हिसितुं शक्नोति । अविगुणं यदित्पर्यः ॥ २ ॥ २२२९ चेङ्कट० ८० अहम् मे गच्छतम् इदं ह्वानं श्रोतुं स्तूयमानौ यथा पिवथः सोमम् तथा षा गस्तम् । मार्ग हिंसकानू" परिहरन्तौ याथः' । न यत् यतिः दूरस्थः' तिरति । न अपि सन्द्रिकृष्टः ॥ २ ॥ अर्कारि वा॒मन्ध॑सो॒ो घरी॑म॒न्नस्ता॑रि ब॒हि॑िः सु॑प्राय॒णत॑मम् । उ॒त्तानह॑स्तो यु॒व॒युर्वे॑च॒न्दा वा॑ नक्ष॑न्तो॒ अद्र॑य आखन् ॥ ३ ॥ अरि । वा॒म् । अन्ध॑सः । वरी॑मन् । अस्तरि | व॒हि॑िः । सु॒प्र॒ऽअ॒य॒नत॑गम् । च॒त्त॒ानऽह॑स्तः । य॒त्र॒युः । व॒वन्द॒ । आ । इ॒म् । नक्ष॑न्तः । अन॑यः । आ॒क्ष॒न् ॥ ३ ॥ स्कन्द्र० अकारि कृतम् चाम् युवयोरथय अन्पसः निर्धारण दुसस्वात् कर्मण्ययं मनिष्प्रत्ययः ९, इटश्वाप्रतिषेधः एपा पढ़ी। अन्तस्य" मध्ये गरीमन् वरणीय सोमरसलक्षणम् | अस्तारि स्तोर्णं च वेद्याम् : सुप्रायणतमम् अतिशयेन सुप्रगमम् सुखोपसर्पमित्यर्थः । अयं च उत्तानहस्तः | उचानको यस्य स उत्तानहस्तः | कृताञ्जलिः युनयुः युष्मस्कामः स्तोता बवन्द स्तौति । नाम् युवाँ दुवयोरथांय नक्षन्तः व्याप्नुवन्तः अद्रयः अभिपदमायाण: आ भाजन् अभियंतयर्थः अक्षणार्थो दा आभिमुख्येन ध्यञ्जयन्ति ग्रक्ष्यन्ते वा यः सोमस्य रसस्तमभियुण्वन्तो व्यक्तीकुर्यन्वि, ग्रयन्ते वा सेनेत्यर्थः ॥ ३ ॥ पेट० अकारि युवयोः सोमस्य पूर्ण पात्रं घरणीये राज्ञे । इतीर्णच बलिए शोभनं मगमनं पल्यात्यन्तं भवति । धनदानार्थम् उमानहस्तः युष्मरकामः स्त्रोति । यज्ञं व्याप्नुयन्यो आवाण बाम् " सोमासैः "आ उन्युन्ति ॥ ३ ॥ वि. 1. सामेल विभः सोमेल वि. ५ नम्फो. ६. "मः मूको. २... ७. हिरका मूको. 1 अन्यस्य मूको 12 मनित्र भूको १६वामको. मो. १५ दिः को 34. "दोनोविद्रा . मो. ३.३.उगमनस्तेन मूझे. १. 'हे' ८. 'बौदि. ९. 'दूरसः न. 12 मिमको १४. मदाने १०. वर म्हो. १८.१८