पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२३ ६४ मण्डेलम् ६२४] 1 ता । च॒ । त्यत् । ब॒र्तिः । यत् । अर॑घ्रम् | उ॒म्रा । ह॒त्या । धिय॑ः । ऊ॒ह॒युः । शश्व॑त् । अवैः । मन॑ऽजबेभिः । इ॒धि॒रैः । श॒यध्यै । परि॑ । व्यर्थः । दा॒शुप॑ः । मत्र्य॑स्य ॥ 1 ११ । स्कन्द० हौं' यावुक्तगुण स्था, तो छ इति पदपूरणः । व्यत् तत् प्रति वर्तिः वर्तन्मा तस्या- गमनमार्गेण । यद्' कोशम् | उच्यते यत् अरभ्रम् रघ हिंसासराद्ध्योः । साद्गुण्याद् रक्षोभिर्व्हेिसितं हे उमा! शत्रूणामुपरि क्रूरौ !" असह्यौ ! वा इत्या सत्यनामैचद् सत्यम् शनि- संवादिना थिय । 'धीः' (निप २,१ ) इति कर्मनान व्यत्ययेन चान षष्टी कर्मणा रुयुः' बहिरन सामर्थ्यात् भाष्यर्थः । स्वानप्रापणार्थम् माग्नुयः गच्छध इत्यर्थः शस्खत, नित्यम् । केन अश्वैः। कोदशैः । मनोजवेभिः मनस हव जो येषां ते मनोजना अत्यन्त शोधगतयः तैः इषिरेः प्रार्थनीयैः अत्यन्तोत्कृष्टैः । किमर्थम् । शयध्यै | शीडन्द्र स्थानार्थी, आमाशयों जलाशय इति यथा| यावदिज्येथे हत्थे च "सायद् व्यवस्थानायम्" | किन परि व्यथिः परीत्युप- सर्गेश्रचणाद् योग्यक्रियापदाध्याद्वारः॥ | परिवर्ज्य युवाभ्यां क्रोधः शत्रुषः । दाश्वानिति यजमाननाम । यजमानस्मोपरि मर्त्यस्य मनुष्यस्य मनुष्यायापि सते यजमानाय १४१कुष्य इत्ययं.५ ॥ ३ ॥ वेङ्कट० तो खलु यथेदं वर्तिः मान रक्षोभिरहिंसितम् आगच्छयः उम्र, तदानीं सत्यमेव कर्माणि तथा मनोजवैः गमनशीलॆरथैः यजमानस्य शत्रुः चद्दथः स्तोतणां नित्यम् अश्वैः । युवाम्यां परिशयमाय क्रियते, इम्यत इत्यर्थः ॥ ३ ॥ ता नच्प॑सो॒ो जर॑माणस्य॒ मन्मोप॑ भू॒षतो यु॒युजा॒नस॑प्ती । शु॒भं पृत॒मप॒मूर्जं॑ चह॑न्ता॒ होता॑ यक्षत् प्र॒वो अ॒ध्रुग् युवा॑ना ॥ ४ ॥ 1 ता । नव्य॑सः । जर॑माणस्य 1 म॒न्मे॑ । उप॑ भू॒षः । यु॒यु॒ज्ञानस॑तो॒ इति॑ युयुजानती शु॒भ॑म् । पृ॒क्ष॑म् । इष॑म् । ऊर्ज॑म् | वह॑न्ता । हो । य॒क्षुत् । अ॒नः । अ॒ध्रुक् । युवा॑ना ॥१॥ । । स्कन्द० यावरूगुणौ तौ नम्पसःणु स्तुतौ । 'सर्वधातुभ्योऽसुन्' ( पाउ ४, १८९) इत्यसुनि प्रत्यये सोः अरमाणम हविशपेन सोनुः नवस्य वा वर्णोपने चैतद्रूपम् " नवशब्दस्य या + स्तुवतः स्वमूतम् मन्म मननीयं यागकर्म प्रति उप भूपतः समोपे भवतः । इपगच्छत इत्पर्धः । युयुज्ञानसती योजनस्वभाविकाः सदः अश्वार० यमोस्तौ युयुनानलप्सी कथं च पुनरागच्छवः | शुभम् पृक्षम् पूची सम्पर्क सम्पर्काईम्सस्यसम्परकरमित्यर्थः । इपम् ● कर्जम् रसं १ वहन्ता मामन्तौ । ददवावित्यर्थः उपगतो च सन्तौ "होता मात्र ते प्रतः पुराणः अनुक् द्रोत्या यजमानस्य देवतानां वा युवाना सर्वदेव तरलो ॥ ¥u भूको. २२ मा वि ४. दूरी मूको. १. दै: मूको. १२-१३. व्यथिकोगकि तस्याि ७. प्राप्त मूको. फो. १२-१२० जालस्य षभानार्थ: हो. १६. उम्र मूको. १०.८- मूको 14. २०. मति वि. ५. सायमै मूको. ६.६. चात्र... मूको. १०. भामयो स्को. 13. भुयेथे मुफो. मो. १४. नास्ति मूको. १५-१५ यर्थः मूको ३९-१९निय वर्ग को २२-२२. मूको. २३.शि. ३. गुको. ८. नि मूको, २१. काहाँ हो.