पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३, मे ७ ] षष्ठे मण्डलम् २२२५ पुत्रम् ऊहथुः । चहेरिदं रूपम् । निरुपस्यादिति च निःशब्दः उपसर्गोडनेन आख्यान सम्यन्वयितध्यः | निरुइथुः । उत्तारितवन्तौ रथ इत्यर्थः । केन । उच्यते - विभिः चेतिर्गत्यर्थः । गन्तृभिरश्वैः रजोभिः ज्योतिरत्र रज उच्यते । सामर्थ्याच्चान्तर्णीमत्वर्थः । ज्योतिष्मद्भिः। स्वदीया दीसै रित्यर्थः । अरेणुभिः धूलिवर्जितैः । अमलिनैरिस्यर्थः । योजनेभिः योजनस्वभावकैः पतनिभिः पतत्रिणः पक्षिणः वत्सदृशैः श्रत्यन्तशोघ्रगतिभिः । किं चिकोर्षन्तो उत्तारितवन्तौ । उच्यते - 'भुजन्ता भुजिः सामर्थ्यादत्रान्तर्णीवसनर्थः । पालवितुमिच्छन्तौ । कम् । सामर्थ्याद रामेव भुज्युम् । कीदृशाद समुद्रात् । उच्यते- अर्धसः उपस्थात् रर्ण जिदूकम् तद्यत्रोपगप तिष्ठति स तस्योपस्थः तस्मात् सर्वे हि नद्याधुदकं समुद्रमुपगम्य तिष्ठति ॥ ६ ॥ । बेङ्कट० तौ भुज्युम् अधैः "समुद्रमध्यस्याम्यः अद्भधः सुमस्य पुत्रम् अद्युः" भार्गेः । तदेवाऽऽह --- रेणुवर्जितैः मार्गे:" तुप्रसूनुं रक्षन्ती अञ्चैः उदकमध्यात् निरूप्योरिति ॥ ६ ॥ वि ज॒युपा॑ र॒थ्या यात॒मदि॑ श्रुतं हवं॑ घृषणा चधिम॒त्याः । दश॒स्यन्ता॑ श॒यवे॑ पिप्पथुर्गामिति॑ च्यवाना सु॒म॒तं सु॑रण्य् ॥ ७ ॥ वि। ज॒युषा॑ । र॒थ्या॒ । य॒त॒म् । अदि॑म् | श्रुतम् | हव॑म् । वृष॒णा । व॒धि॒िऽम॒त्याः । दश॒स्यन् । श॒यवे॑ । पि॒ष्य॒थुः । गा॒म् । इति॑ । च्य॒वाना । सु॒ऽम॒तिम् । प्र॒र॒ष्य॒ इति॑ ॥ ७ ॥ । स्कन्द्र० जयुषा जेन्ना रथेन हे रथ्या! रथस्य वोढारौ ! दुर्गमष्वपि देशेषु स्वरथस्य प्रापयिता- रावियर्थः 1 वि ग्रातम् विविधं गड्यो युवाम् अद्विम् मे प्रति श्रुतम् श्रुतदन्ती स्था हवम् नादानं हे इषणा ! वर्षिवारी ! वधिमत्याः दधिमती नाम बोदूधी सी तस्याः | सा दिसप्रामे शत्रुभिः छिन्नसा अश्विनावाहूतवतीत्यस्सा अश्विनावादानं श्रुत्वा हिरण्मयइस्तै बाहुँ दत्तवन्तौ। प्रदेवत् कक्षीबतोक्तम्- 'अजोहवी नासत्या करा वाम्' (ऋा १,११६, १३ ) इति । किच दशस्यन्ता दाशतेर्दानकर्मणा अन्तर्णीतसर्थस्यैतद्रूपम् । दातुमिच्छन्तौ किम् सामध्यांत् पयः । रायवे शयुमाझे राज्ञे ऋषये वा पिप्यधुः आप्यायितवन्तौ । अधेनु सतीस् धेनुम् कृतमम्ता- चित्यर्थः । किम् | उच्यते- गाम् । तदेतत् कक्षीवशाऽप्युक्तम्-'युवं धेनुं शयवे नाघिताय (ऋ१,११८,८), 'दसा स्वयं विषक्ताम्' (ऋ १, ११७, २० ) इति च ॥ इति न्यवाना है। इतिशब्दः पदपूरणः, सामर्थ्यांद्व हे शब्दस्यायें। हे व्यवाना ! पज्ञाद् शत्रून् वा प्रति गन्तारौ 1। कोदशीम्, गाम्। उच्यते - सुमतिम् शोभना सयुं प्रति अनुमहरूया मतिर्बुद्धिर्यस्याः सा सुमतिः ताम् । हे भुरण्यू ! क्षिप्रौः ॥ ७ ॥ घेङ्कट० जयशीलर गौतमस्य कूपमाइरन्तौ शिलेचदं" भार्गव निरोधकं मिया मध्येन आगतम् दे रथ्यौ!" तथा " शृणुतम् च "हे अश्विनौ ! ४ ॥ ॥ त्रिश. १. मतीभिः सूफो. १-१. घशब्द मूको. २. मि. मूको. ५५. फिचिकी मूको, ६-६. भुज्यन्ता भुजिवाम श्रमको वि. ८-८. उदकन्तमूको १२-१२. देवनगुन' वि. विसभ 14. ब्यौल रम्येन भु-१७८ ** ४. नास्ति वि अभिः ० भियां 31.मूको १५ ि मोदि पर्व विभ १०-१० स्याम्भोभ्यः पिस, १३. "लेन अहम. लभ. १४. कमा १८-१८. १७ यदि १९