पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२९३ सू ६१३] पतं मण्डलम् 1 इ॒यम् । शुष्मि॑भिः । बस॒खाऽइ॑व । अरु॒ज॒त् | सानु॑ । गिरीणाम् । त॒वि॒षेभि॑ः । ऊ॒र्मिऽभिः॑ पु॒रा॒व॒त॒ऽप्नीम् । अव॑से॒ । सु॒वृ॒क्तिऽभि॑ः । सर॑स्वतीम् । आ । वि॒त्रासेम॒ ॥ धी॒तिभि॑ ॥ २ ॥ । 1 २ स्कन्द० ... ... ... तथा च शाकपूणिना नयमिघायिनः सरस्वतीशब्दस्य परिगणने - अथैया नही । चत्वार एव सस्मा निगमा भवन्ति । 'दृषद्वय मानुष आफ्याय सरस्खला रेवदाने दिदीह' ( ऋऋ ३. २३, ४) 'चिन इदाजा राजवा इदन्यके यके सरस्वतीमनु' (ऋ८,२१, १८ ) इमे यमुने सरखति' { ऋ १०, ७५, ५), 'सरस्वती सरयुः सिन्धुभिः ( ऋऋ १०,६४,९ )। पञ्चममप्युदाहरति – 'अम्बितमे नदीतमे (ऋ२,४१, १६) इति । भन्नाय न पहः परिगणित इति ॥ २ ॥ १ येट० इयम् लैः दिसस्व खतितेव रुजति सानु शिलोचपानाम् मदुबैः कर्मिभि । पारावार- ।। कूल्योरुभयोर्भक्त्रोमित्यर्थः । ताम् रक्षणाय घातिनो पारावतघ्नी इति यास्कः ( तू. या २,२४ स्तुतिभिः सरस्वतीम् कर्मभिश्च परिचरेम ॥ २ ॥ । सर॑स्थति देव॒निदो॒ नि य॑र्हृय प्र॒जां विश्व॑स्य॒ वृस॑यस्य मा॒पिन॑ः । उ॒त ति॒तिभ्यो॒ोऽवनी॑रविन्दो वि॒षमे॑भ्यो अस्रो बाजिनीवति ॥ ३ ॥ सर॑स्यति । दे॒ष॒ऽनिद॑ः । नि । ब॒र्हय॒ । प्र॒ऽजाम् ॥ विश्व॑स्य । बृस॑यस्य । मा॒यिनः॑ । च॒त । क्षि॒तिऽम्य॑ । अ॒वनी॑. । अ॒न्दः । वि॒षम् । ए॒भ्य॒ः । अ॒नः । पाजनोऽषति ॥ ३ ॥ स्कन्द॰ हे सरस्वति! देवनिदः देवानां निन्दुकान नि वईम 'निबर्धयति' { निघ २,११ ) वधकर्मा । जैदि, प्रजाम् अपत्यानि च विश्वस्य सर्व वृसयस यनान्नोऽसुरजातिविशेषस्य मायिनः मायावसः | उत क्षितिभ्य क्षितपो मनुष्याः रादर्थम् अपनीः नदीः अविन्दः दिग्दतिर्लामार्थः, सामर्थ्यांशान अन्तर्णीतपयर्थः । लम्भव । किम् | सामध्यद् उदकम् ॥ नदीरप्युदकॅनापूरमेत्यर्थः । विषम् उदकनामैतत् (तू. निघ १,१२) । उदकं च सत्यनिष्पत्यर्थम् एभ्यः एषां मनुष्याणामर्थाय असत चपत्यर्थः । हे वाजिनीवत बाजो बलं येगो वा तद्वती वाजिनी सरस्वत्या. सेना, सद्सी कथवा दाजो अथवा पार्जिनशब्दो हविलंक्षणमचं तथस्सामति सा वाजिनी यागसन्ततिः, तद्वती। वाजशब्दस्य पर्यायः । चाजवती भवती ॥ ३ ॥ चेट्ङ्कट० हे सरबतिः॥ दैयानां निन्दितन असुरान् नि चईम, प्रजाम् च व्याप्तस्व मृतयनाम्म्रो वृत्रपितुः मायाविन । अपि च ममाम्यः क्षेत्राणि उभय उदकम् एभ्यः अनवः सवति ॥ ३॥ प्र णो॑ दे॒वी सर॑स्वती चार्जेभिर्वा॒जिनी॑वती । धी॒नाम॑ वि॒श्य॑वतु ॥ ४ ॥ प्र 1 नः॒ः । दे॒वी । सर॑स्व । बाजेभिः । वा॒जिनी॑ऽपती । धीनाम् । अतिथी | अवत ॥ ४ ॥ १. शहपू॰ पि' भ, श्शाहपू॰ वि. १.३..स्पटीन्दस्वामिभाष्यम् (२,१४). ४. हो.५ अमू ६. मास्ति विरूपं.