पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२०५ यहँ मण्डलम् सू ५९, म ९ ] नपुसकता । द्वेश्यान् शत्रून् अपनयतमिति । युयुतम् यौति पृथग्भावार्थ । पृथक् कुरुच सूर्यात् आदित्याद् अस्मच्छत्रून् । थथाऽऽदित्य न पश्यन्ति तथा 'कुरुतम् । विकलेन्द्रियान्' कुरुतमित्यर्थं । अघि शब्दस्तु' 'अधिपरी अनर्थकौ' (पा १,४,९३ ) इत्येवं कर्मप्रवचनीय पदपूरण ॥ ८ ॥ बेट० इन्द्रानी | सपत्तिमा हन्तार अभियन्तार शव 1 तज्ञ युवाम् अग आकृतम् रक्षासि भारयतमित्यर्थ ॥ ८॥ पृथक् कुरुरु च तानि सूर्वात् अस्मात्, इन्द्रा॑ग्नी यु॒वोरपि॒ वसु॑ दि॒थ्यानि॒ पार्थि॑वा । आन॑ इ॒ह प्र य॑च्छतं र॒र्य॑ वि॒श्वायु॑पोषसम् ।९। इन्द्रा॑ग्नि॒ इति॑ । यु॒वो । अपि॑ । वसु॑ । दि॒व्यानि॑ । पार्थि॑वा । आ । न । इ॒ह । न । य॒च्छन॒म् । र॒यिम् । वि॒शायु॑ऽपोषसम् ॥ ९ ॥ स्कन्द० हे इन्द्रामी| युवो युदयो अपि च वसु वसूनि धनानि दिव्यानि दिवि भवानि अपि पार्थिवा पृथिष्या सवाति लोकद्वयेऽपि युवमोधनानि सन्तीत्यर्थ । अत ईश्वरत्वात् न अस्मभ्यम् इह यज्ञे "आ प्रयच्छतम्" आभिमुष्पेन दत्तम् रयिम् धनम् विश्वायुपोपसम्

  • सर्वगामि पोषण यस्य स विश्वायुपोषा तमू सर्वपुष्टिकरमित्यर्थे ॥ ९ ॥

। येट० इन्द्राझी1 युवयो अपि दिव्यानि वसूनि पार्थिवानि च सन्ति । आ म यच्छतम् अस्मभ्यम्, इह धनम् सर्वेषा मनुष्याणां पोषकम् ॥ ९ ॥ इन्द्रा॑ग्नी उफ्थवाहस॒ स्तोमे॑भिईवनश्रुता । विशा॑भिग॒भि॑िरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥ १० ॥ इन्द्रा॑ग्ने॒तो॒ इति॑ 1 उर्व॑प॒ऽव॒ह॒स॒ा । स्तोमे॑भि । ह॒वन॒ऽश्रुता । वि॒िश्वा॑भि । गो॑नो॒ ऽभि । था । ग॒त॒म् ॥ अ॒स्य | सोम॑स्य | पी॒तये॑ ॥ १० ॥ सन्द० हे इन्द्राभो। उक्थवाहसा उपयानि स्रोग्राणि तान्युद्धन्ते भाप्यन्ते यी प्रति वायुथवाइसौ स्तुत्या वित्यर्थ स्तोमेभि हेवाविय तृतीया प्रयोजनस्य हेतुत्वेन विवक्षारकर्तृ कहेंभूरी | स्तोश्रवणार्यमित्यर्थ हे हवनश्रुता | भाद्वानस्य थोतारौ न केवले होने होग्रादिकर्तृकाभिरपि स्तुतिर्भिवभूताभि । गीर्भि विश्वाभि किं । तोग्रम्मोन्यासामपि सर्वासा ऋतुतीमा अदणार्थमित्यर्थ आ गहम् आगतम् अस्य समस्य मौतय मानार्थम् ॥ १० ॥ 1 1 सर्वामित्र इन्द्रामी| सोवनौ । स्सोमे सद् मनुष्याद्वानस्य श्रोतारौ सर्वाभि स्तुतिभिरि ताथि आ गच्छतम् अगुम् सोमम् पातुम् ॥ १ ॥ इति चतुर्थाटके अष्टमाध्याये विशो मर्म ॥ 2. "तम "राम्र ४४)नम् मूको, ०५ मास्ति मूको. को ९९समस्य वि २ अदा भूको म. उत्प्यानि विम बनेन सर्प, बनी ३सिएप • को