पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

£ ५%, # + j पष्मलम् {dsá आ । अ॒जास॑ः । पू॒षण॑म् । रथे॑ । नि॒ऽश॒म्भाः। ते जन॒ऽश्रिय॑म् दे॒वम् च॒न्तु विभे॑तः ॥ ६ ॥ 1 स्कन्द० भजारा। पूष्णोऽश्वाः विपणम् रथे तृतीयायें सप्तस्येपा रथेन । निश्वम्भाः ते हन्छन्दवे- पाइयः ये निश्वम्भाः से म्भिा इति निश्चय या गत्या ये हरन्ति मापयरित से निशुम्भाः शीघ्रगामिनः 1 अथवा श्रमणे शम् । सम्पदादित्वात् झिप् 1 सम्प्रसारणंच छान्दसत्वात् । भनिहता म्हसे निभा दोसो निश्वमश्च भाः दीप्ताश्र निशुम्माः । श्रमवर्जिताश्च 'दीप्ताश्चेत्यर्थ: । कीडरों पुष चन्यते । जनधियम् | मारियर्थः । देवम् भा महन्तु मा नयन्त्वस्माइ प्रति वितः सम्यग् धारयन्तः | शयन्त इत्यः ॥ ॥ बेङ्कट आ वहन्तु भजाः पूषणम् रथे निम्नम्माः निश्रध्य हारिणः' ( मा ६, ४) इति पास्कः ॥ ते जनश्रियम् देवम् वस्तु भारपवः ॥ ६॥ " इति चतुष्टिके अष्टाध्याये एकविंशो वर्ग: श [ ५६ ] १ सरद्वाजो पाईस्पस्य भपिः पूपा देवता गायत्री छन्दः पद्ययनुष्टुप् । य ए॑न॒मा॒दिदॆशति कर॒म्भादिति॑ पू॒पूर्णम् । न तेन॑ दे॒व आ॒दिशे॑ ॥ १ ॥ यः । ए॒न॒म् । आऽददे॑शति। क॒र॒म्म॒ऽअत् । इति॑ । पू॒षण॑म् न । तेन॑ 1 दे॒वः । आ॒ऽदिशे॑ ॥१॥ स्कन्द० यः स्तोता एनम् आदिदेशति पुनःपुनरादिशति" प्रवीति के रूपम् । कदम्भात् इति ज्योतिष्टोमेतृतमिश्रयदलतुमयः सवनीयः करम्भ उच्यते, "तस्याऽचा इति एतेनोपेते गुणेन । कम्। पूषणम् । कथं पुनः पूरा करम्भाव। तद्वत इन्द्रय करम्भाध्वश्रुतेः । ‘इरिदँ” इन्द्रो धाना" अतु1 xxx ॥ पूपण्वान्वरम्भः (३,१०,६ ) इति । किं तस्य उच्यते- न तेन देव: “सम्यग् आदिशे इति। लिए अयम् कर्मणि । छन्दसत्यात्तु न द्विबंधनम् । आदिश्यत इत्यर्थः ॥ १ ॥ चेट० यः एनम् धूपणम् सम्प्रदामत्वेनाऽऽविशतिः करम्भस्याऽचा इति। न तेन अन्यः देवः मादेष्टव्यो भवति धनप्रदाना ॥ १ ॥ उ॒त घा॒ा स र॒थीत॑म॒ सख्या॒ा सत्प॑तिर्य॒जा | इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥ २ ॥ उ॒त 1 घ॒ । सः । र॒षिऽत॑मः । स॒ख्यः॑ । सत्ऽप॑तिः । यु॒जा | इन्द्र॑ः ॥ वृ॒त्राणि॑ ॥ जि॒घ्न॒ते॒ ॥ २ ॥ ... ४. ध मूको. १-१ गये मूडो, २ रन को. ३. श्रुते च्छन्दोम्माहतै मूको. ७ नास्ति मूको. ८-८. दोसौदूरी मो. ६. निश्श्रम मूको. ५-५. निहितमम्येने मूको. ११-१२...मस्तुमयसद म्फो. १६. गाफो. ९. मूको १०-१०. नास्ति मुफो. 11. शरिदेशति मूको. १३-१३-तन्याचे मूको, १४. करम्भादन्यश्रुतेः भूक. १५ वाइरिवामूहो. १७. अम्मको १८-१८. माविदेशेतिमूको १९. हा मूको २०.६ मूफो. ·