पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८८ ऋासभाष्ये [ अ ४, अ ८५ व १९ स्कन्द० हे पूयन् | विदुषा ज्ञानवता आत्मना अन्येन वा केनचिद् कपिणा सह अस्मान् सम् नय सद्गमय। यः अञ्जसा ऋजुना अनुशासति अनुशास्ति अस्मान् । शेयतत्वम् अस्मभ्यम् आचष्ट इत्यर्थः । यः च एव इदम् एवमिदम् इति अवधारितम् अपत् प्रवीति । तत्वावधारणक्षम इत्यर्थः ॥ १ ॥ वेङ्कट० हे पृषन् ! सम् नय अस्मान् विदुषा, यः विद्वान् अस्माकं नष्ट घनम् अञ्जसा अनुशासित य एवम् इदम् इति नष्ट प्रवीति ॥ १ ॥ समु॑ पू॒ष्णा ग॑मे॒म॑हि॒ यो गृ॒हाँ अ॑भि॒शास॑ति । इ॒म ए॒वेति॑ च॒ नव॑त् ॥ २ ॥ स। ऊ॒ इति॑। पृ॒ष्णा। ग॒भेम॑हि॒। य | गृ॒हान् | अ॒भि॒ऽशास॑ति । इ॒मे । ए॒व । इति॑ । च॒ । नः॑त्र॑त् ॥ स्कन्द्र० उ इति पदपूरण पूष्णा सह सम् गमेमहि सङ्गच्छेमहि वयम् य गृहान् गृहाणि अभिशासति गच्छतेति व्याघाट। गृहगमन्मार्ग परिपन्थिनो हि चोरादीन पूषाऽपनयति । वान् अपनयन् यत्त एतेऽपनीता, `वलो गच्छत गृहानित्येवम् भावष्ट इय | इमे अर्था एव एब्रम् इति च प्रवद एव श्व प्रवीति । ये च ज्ञेया अर्था उपन्यस्यन्ते तेषां च तत्वावधारणक्षम इत्यर्थ ॥ १ ॥ ४ बेइट० पूष्णा गणोता व तेन' सम् गच्छेमहि, य. नष्टानां गवाम् गृहाणि चोरस्वभूतानि अभिशास्ति इमे' गाव एवं च हत्तम् इति च वीति ॥ २ ॥ ॥ । पृष्णश्च॒क्रं न रि॑ष्पति॒ न कोशोऽयं पद्यते । नो अ॑स्य व्यथते प॒विः ॥ ३ ॥ पृ॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ न | कोश॑ । अव॑ प॒च॒ते । नो॑नो॒ इति॑ । अ॒स्य॒ । व्यथते । पविः ॥ स्कन्द० पूष्ण श्वभूतम् चक्रम् स्थस्य न रिष्यति न दिल्यते । गच्छतो न भज्यत इत्यर्थं । न अपिश दथिहति अव पयते रथाद् अघ । न व्दपि भस्म पूष्णः स्वभूता व्यथते पि रथचक्रधारा चक्रधाराऽपि न विनइयतीत्यर्थः ॥ ३ ॥ . घेङ्कट० पूर्ण आयुधम् न रिष्यति, न न्यून भवति । न चास्य कोश पति मावि धारा अस्य व्यते ॥ ३ ॥ यो अ॑स्मै॑ ह॒विपाऽरि॑ध॒न्न तं पू॒पापि॑ मृष्यते । प्र॒थ॒मो वि॑न्ते॒ वसु॑ ॥ ४ ॥ य 1 अ॒। ह॒विषा॑ । अरि॑िधत् । न । तम् । ए॒षा । अपि॑ । मू॒भ्य॒ते॒ । प्र॒थ॒म् । वि॒न्द॒ते । यसु॑ ॥४॥ स्कन्द अस्मै इति चतुर्थी द्वितीपायें गृभ्यते । मृत्यति क्षमार्थं यः पुन भूपण हविषा अविधत् परिचरति नतम् पू ग्रुप वितिसायामिति । न क्षमते नोपेक्षत इत्यर्थं । किंत सबै प्रथम स. विदेते मते बसु धनन् । प्रथम पूरा धन रददाति माग्यसमा इश्वर्ध] १९ ॥ ४ ॥ ● ३. जपद भूफो. २०२ समो"न" मूको. ६-३. तापमूको ५०५.पं. माहित छ. मे मूको ९पर एप.१] भूको ११-११ ददाति मूको. शुको प ७७. या मो. ८ फोर