पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७६ देसभाष्ये [८४८ व १३ ले वेङ्कट० ते अस्माकम् इन्द्रः पृथिवौध 'पूषा भगः अदितिः पञ्च जनाः' पृथिवीम् वर्धयन्तु, पस्यार्थे सुसुखाः सुरक्षणाः सुनयनाः । भस्माकम् भवन्तु सुरक्षणाः सुगोपनाः । श्राणगोपनमोरस्त्यल्पो भेदः ॥ ११ ॥ नू स॒द्माने॑ दि॒व्यं न॑शि॒ देवा॒ भारद्वाजः सु॒मृत या॑ति॒ होता॑ । आ॒स॒ाने॑भि॒र्यज॑मानो मि॒थ्थैर्दे॒वानां॒ां जन्म॑ वसूयुर्वैवन्दः ॥ १२ ॥ नु॒ । स॒मान॑म् । दि॒व्यम् । नो॑शे॑ । दे॒वाः | भार॑ऽवाजः | सु॒ऽम॒तिम् । यति॒ । होता॑ । आ॒स॒नेभि॑ः । यज॑मानः । मि्॒यधैः । दे॒वाना॑म् | जन्म॑ व॒सु॒ऽयुः ॥ वचन्द्रं ॥ १२ ॥ । 1 । चेङ्कट० नु क्षिप्रम् सज्ञानम् सदनं स्थानं स्वरूपम् दिव्यम् विचि, भवै दिम्यम् नैशि नशिराप्नोतिकर्मा । ब्याहिमतू' हे देवाः इन्द्रादयः ! भरद्वाजपुत्र सजिवा सुमतिम् भज्ञाम् | ✓ । अथवा सुमतिमिति मन्यतैरर्धतिकर्मणो रूपम्। तृतीयार्थे द्वितीया सुमत्या शोमनस्तुला याति'ईम यामि' ( निष ३,१९ ) इति याच्याकर्मसु पाठाद् यातीति अत्र याच्यार्थः । पाचते। आत्मन एवायं परोक्षरूपेण प्रथमपुरुषेण निर्देशः । अहम् भारद्वाजः ऋविश्वा याचे इत्पथे । किञ्च आसानेमिः पठितमपि महामैतत् अत्र इष्टव्यम् । आसनशब्दस्य वा दोर्घत्वमन्तवमरवर्धा चमचा वासनः यजमानः चजन् वा गियेमैः यज्ञैः देवानाम् जना वसूयुः धनकामः बबन्द स्तुतवान् * 1 जन्मस्तुतिद्वारेण देयं जन्मवतामेव स्तुतिराच्यते । समूहबचनो वा सामर्थ्याद् जन्मशब्दः ॥ १२ ॥ चेङ्कट० क्षिप्रम् दिव्यम् स्थानम् व्यातिमत् हे देवाः ! भारद्वाज: ' अयम् होता सुमलिम्व याचते । भासनस्य प्रयोजकैः सन्नभूव यजमानः देवानाम् जन्म सबै देवजातम् धनकाम." सौति ॥ १२ ॥ अप॒ त्प॑ धृ॑ज॒नं॑ रि॒षु॑ स्ते॒नम॑ग्ने दुरा॒ध्य॑म् । द॒वि॒ष्टम॑स्य सत्पते कृ॒धी सुगम् ॥१३॥ अप॑ । त्यम् । बृज॒नम् । रि॒षु॒म्। स्ते॒नम् । अ॒ग्ने॒ । दु॒ऽआ॒य॑म् । द॒वि॒ष्ठम् । अ॒स्य॒ । स॒ऽपते । कृषि | सुगम् ॥ १३ ॥ स्कन्द० क्षरित्र स्तूयते । अत्युपसरूम व्यमिति च कर्मण, थुरोः योग्यक्रियापदग्ध्याहारः । अप नत्यम् इति व्यत्ययेन तिते योग्यार्थसम्बन्धो यच्छन्दोऽध्याहार्यः । यद् सासुस्थितं सद् इजिनम्, पापम् रिपुम् शत्रु सम् स्तेनम् घोरं हे अहे दुराभ्यम्, पापाभिलापम् । किञ्च दविष्ठम् दूरतमम् । अत्यन्तदूरस्थमित्यर्थः । अस्य रिपोः स्तेनस्य व हे सत्पते। सतां पालगितः! ऋषि कुरु "सुगम् डापठितमपि सुनामैतदिह द्रष्टव्यम् । असाभ्यमिन्द्र परिवः सर्ग कृधि' (ऋ १,४) इति प्रथा सुख" । अध्वा सुगमिति सुतिरुच्यते । "मंत्रायुपायं दियँ ॥ १३ ॥ १.१. मास्ति मूको. सूझे. ६. मवि खपं. 11. सुगम ... सूर्ख मुको. २. भजन्तु पं. ३. व्याप्तिः मूको. ४. चाम्लोषम् भूको, ५. दूष ७. याच मूको. ८० को १९. 91-99 "पापं बुरी मूको. नको.