पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदेसभाष्ये [अ४, अ ८, ११. मित्रवरुणमद्दणम्। देवानां मनुष्याणाम् अन्येषां च भूतानां प्रियमित्यर्थः । अदब्धम् हिंसितं केनचित् ऋतस्य आदित्यस्य | आदित्यस्य प्रभी हि या उच्यते । शुचि शुद्धम् दर्शतम् दर्शनीयम् अनीकम् समूहः । कम्य | सामर्थ्याद् ज्योतिषः । ज्योतिः समृद्दरूपमित्यर्थः । उद्गम्य व रुक्मः न दिवः ध्यथा दिवः सम्बन्धी रुनमः रोचनात दीसः आदित्यः उदिता उदितौ उदयकाल वि अर्थात् विद्योत एन । न-सम्बन्ध स्वमिति व्यपदेशावु शादित्यस्य चोषमानस्चेतोपा- दानाद् इयमृगुपस्सा ॥ १ ॥ ajve येट० नाभिमुखन उत् एति सदिदम् महम् मित्रावरुणयो. चक्षुः उपभाष्यम् प्रियम् अहिंसितम्] रक्षोभिः आदित्यस्य शुचि दर्शनीयम् रदमीनाम् अनीम् । सदिदम् दिवः रुमम इव उमे वि घोतते ॥ १ ॥ वेद॒ यत्रीणि॑ वि॒दधा॑न्यैपा॑ दे॒वानां॒ जन्म॑ स॒नु॒तरा च॒ विभिः॑ । प्र॒जु मते॑षु॒ वृज॒ना च॒ पश्य॑न॒भि च॑ते॒ सूरो॑ अ॒र्य॑ ए॒वा॑न् ॥ २ ॥ तेद॑ । यः । त्रीणि॑ । वि॒दया॑नि । ए॒पाम् । दे॒वाना॑म् ॥ जन्म॑ स॒तु॒तः । आ ॥ च॒ । विन॑ । ऋ॒जु । मते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् । अ॒भि 1 चट्टे । सुरैः । अ॒र्मः ॥ एर्वान् ॥ २ ॥ स्कन्द० सूर्योऽग्र स्तूयते श्रीणि विद्यानि वेद यः । विदय इति यज्ञनाम | हृद्द च तद्वयवभूतेषु सवने॑षु वर्तते । यज्ञाववभूतानि प्रातस्तवनमाध्यन्दिनसवनतृतीयसवनानि । न च केवलानि तानि' | किं तहिं । एषाम् देवानाम् जन्म सनुतः आ च एकामिति धानुदानत्वात् सबनानां "प्रतीतिः | भाइयेषोऽपत्येतस्य या शब्द देवानमित्या दृष्टयः । चर्पा सवनानां देवानां घ जन्म अन्वर्हितमपि वेत्यर्थः । विप्रः मेधापी यच्छन्दाद हच्छन्दोऽध्याहार्यः । ऋजु यत् म्यापपयानपेतं "घटियं तद् ऋणु धम् मर्तेषु मनुष्येषु वृजिना व घृमिनानि पापानि प मदयन् । कृताकृतानि मनुष्याणां प्रायवेक्षमाण इत्यर्थः । अभि चष्टे अभिपश्यते सुरः सूर्यः अर्थः ईश्वरः एवान् कामान् । कृताकृतानि मनुष्याणां श्रस्यवेक्षमाणः सूर्य यः स्तोता यहा यदपि कामयते तदपि जानातीत्यर्थः ॥ २ ॥ पेरु० जानाति यः श्रीणि स्थानानि देवानाम् तेषाम् जन्मच अन्तर्हितम् संधावी, समनुध्येश भनि कुटिलानिशा कर्माणि पश्यन् अभि पश्यति ईश्वर सूर्यः गच्छतो मनुष्यान् ॥ २ ॥ स्तुप उ॑ यो गृ॒ह श्ववय॑ ग॒ोपानदि॑तिं मि॒त्रं वरु॑णं सुजातान् । अ॒र्य॒मणं भ्रग॒मद॑व्धर्ध॑ती॒नच्छ चोचे सध॒न्ये॑ः पाव॒कान् ॥ ३ ॥ ११.दिपावमि सम्बन्धीमः शेषनादीतः मूको. २०१० एवं दि मूको. ३. गुभाय मूो. ४. को. ५. रक्षाभिः सूफो .फो. ८.१.१. सुनुभरा चैपायामको. १०- १. प्रतः ११.मनपेमूहो. १३.१२..... मस्येषु भूको. ७-७, स्यने ....... विदथ मूवो. तस्य फो. १३-१२. बंक्षमाणः को.१५..