पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६३ पर्छ मण्डलम् ५५] स्कन्द० एसयोः भवः मन्तेनः भानू प्रति हृदस्य सूनवः प्रयाः मरुतः आ नगन्ताम् नमविरय सामध्यद् गत्यर्थः आगच्छन्तु अय हूतासः माहूताः सन्तः वसनः प्रशस्ठाः भनवन्तो था अष्टाः अनभिभूताः केनचित् कदाऽऽगच्छन्तु । उच्यते यत् यदुर ईम्' इति पदपूरणः । अर्को महति वा दितासः दि गढ़ौ । गताः प्राप्ताः सन्तो वयम् बाधे माध्यन्ते यत्र योधाः प्रतियोभिः स बाधः सहप्रामस्वत्र गरुतः अह्नाम हृयामः देवान् ॥ ४ ॥ 1 वेङ्कट० आनमन्ताम् मसान् रुद्रस्य पुत्राः अव अस्माभिः हुता: भूत्वा यासवितारः प्रानुभिरध- पिंताः । यत् एनान्' काले गति वा सद्‌मामे युक्ता वयम् हृयासः देयान् महत्तः ॥ ४ ॥ मि॒म्यश॒ येषु॑ रो॑द॒सी नो॑ दे॒वी सिप॑क्ति पू॒पा अ॑भ्यर्भ॒यज्वा॑ । अ॒त्वा हवं॑ म॒रुतो॒ यज॑ य॒ाथ भुमा॑ रेजन्ते॒ अध्व॑नि॒ प्रवि॑क्ते ॥ ५ ॥ । मि॒म्यक्ष॑ । येषु॑ । रो॒द॒सी । नु । दे॒वी | सिस॑क्ति । पुपा 1 अ॒भ्य॒र्ध॒ऽयज्वा॑ । श्रुत्वा । हव॑म् । म॒ह॒त॒ः । यत् । हु । य॒ाथ | भूम॑ | ज॒न्ते॒ । अध्व॑नि । प्रवक्ते ॥ ५ ॥ ह स्फन्द० मिम्यक्ष इति म्पद्यतर्गतिकर्मणो रूपम् । गच्छति येषु द्वितीयायें ससम्येषा यान् युष्मान् रोदसी रुद्रस्य पत्नी देवी नु इति पदपूरणः | मरतो हि रुद्रस्य पुत्रा, तेनैषां रोदसी माता | माता च स्नेहादू पुनं प्रति वइयं गच्छति। अत एवमुच्यते- 'सिम्यक्ष मेषु रोदसी नु देवी' इति यानू सिसक्ति रहस्यात्तरसप्रापणेन सेवरो पूपा रसान् अभ्यर्थयज्वा ऋधु वृद्धौ यजतिर्दानार्थकः अल्पानपि रसान्, काभिवर्धयन् "मरुद्भ्यो यजति य सोऽम्पर्धयज्वा अथवा अभिगतं प्राप्तं देवेभ्यो लब्धमित्यर्थः | अभिगवं च तद्र्धे अभ्पर्धन् । कस्वार्धम् । दविषः । यो यजते सोऽम्पर्धयज्दा । अत्रेतिहासमाचते- देवाः किल विष्णुं "बज्ञेनायजन्त 1 ते पूषणमनिं चाय बर्धतां नो हविरिति । तावाताम् एकम् अवदानम् आवमोरहित्यति। तौ देवा अब्रुवन् यम्मध्याद् भवति तत्तस्या देवताया यस्यै हविर्निरूप्यते । यत्पूर्वाधत्तरपूष्णाः, मदुत्तरार्थात, सद्भेरिति सावताम् एतदवदानम् अनेन मैलोषपकल्पं दो भविष्यतीति । एतदपेक्ष्यैतदुच्यते अभ्यर्धयज्वेति । तथा चान्यत्रापि पूष्णोऽमेश्च हविरर्धभाक्त्वेन स्तुतिहंदयते । 'प्रत्यर्थिर्यज्ञानाम् ( १०, २६,५ ) इति पूष्णः, 'प्रत्यधि देवस्यदेवस्य महा (१०, १, ५ ) इत्यशेः । यदश्रुतच्दोऽध्याहव्यः तेश्रुत्वा हवम् आह्वानं हे महतः। उभयत् इ साथ इ इति सुमदपूरणः यदा गच्छ । यदेविवचनात् तदेत्यध्याहार्यम् । तदा भूम बहुशब्दाद् विपुलवचनम् बहुस्ववचनाद्वा इमनिधि "छान्दसमाबुदात्तत्वम् । सामध्मचात्रान्त- गौतमस्वर्थता" बहुवचनस्य च लुक् 'शेरछन्वसि बहुलम्' ( ऋ ६, १,७० ) इति । चैपुल्यवन्ति E १. 'योस्तृचो मूको. ५. भूखा भूफो. १०-१० मए कैमूको. १७-१७. दार्च चा त्रान्तमौत भूको, ३. नास्ति मूको, ४ तादू ल; "मन्त लपं. ८. तसा मूको. ९, जयति मूको. ९२-१२. "ज्ञेनायजन्ते मको १३१३ यद ददाहुरिति मूक्रो. १६. यथा वि. २. उच्यन्ते मुको. ७. रसालापणेन मूको. ११. तदभ्यर्षे दि साम्पर्धे' मूको, १४. छ- रुच्यते मूको.