पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६० ऋग्वेद सभाच्ये [ अ अ ८, १७. तत् । नः॒ः । अहि॑ः । ब॒ध्न्य॑ः। अ॒ऽभिः । अ॒र्कैः । तत् । पर्व॑तः । तत् । स॒वि॒ता । चन॑ः} धा॒ात् । तत् । ओष॑धमिः । अ॒भि । गति॒िऽसाच॑ः । मम॑ः । पुर॑म्ऽधिः । जन्वतु | म | राये ॥ १४ ॥ स्कन्द० अहिर्बुध्याय देयता भऋस्तुयो। तच्छदायोग्यार्थसम्बन्धो यच्छन्दोऽध्याहार्यः । यत् प्रार्थयामहे तत् नः असाभ्यम् अहिः नाम मध्यमस्थानो देवः दुध्न्यः वुघ्नमन्तरिक्षम् तस्मिन् भवः अद्भिः सह अर्कैः अन्यैश्चाग्न्यादिभिर्देवैः सह, तत् एव पर्वतः तद् ध्रुव सविता चनः शतम् धात् दधातु तत् एव ववतु ओपथीभिः सह आभिमुख्येन रातियाचः हविनस सेवितारो महतो विश्वे देवाः किच पुरंभिः बहुकर्मा बहुप्रज्ञो वा भग: * जिन्वतु म प्रकर्षेण मोजमस्वस्थान राये तृतीयार्थ चतुपेमा राया ॥ १४ ॥ वेङ्कट० तत् अस्मभ्यम् अभ्यः उदःनैश्च सह असम् प्रयच्छतु पर्वतः सविता च । तव अम्] नानाविधाभि ओपयोभिः सह अभि प्रयच्छन्तु दानस सेवितारः अहिर्बुध्न्यादयः । भगः पुषिः घास्मान् धनार्थम् प्रोणयतु ॥ १४ ॥ नू नो॑ र॒यिं र॒थ्यं॑ चर्पणि॒प्रां पु॑रु॒वीनं॑ य॒ह ऋ॒तस्य॑ गो॒पाम् । क्षयं दातारं येन जनान्स्पृधो अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑र॒भ्यश्चम ॥१५॥ उ॒ । नः॒ः । र॒थिन् । र॒भ्य॑म् । च॒ष॑णि॒ऽप्राम् । पुरु॒वीर॑म् | म॒हः । ऋ॒तस्य॑ गा॒पाम् । क्षय॑म् | द्वात् । अ॒जर | पेन॑ । जना॑न् । स्पृत॑ः । अदे॑वः । अ॒भि च॒क्रमम | विशः । आऽदेवः । अ॒भि । अ॒श्नम ॥ १५ ॥ स्कन्द० नु शिवम् नः अस्मभ्यम् रयिम् धनम् रथ्यम् रथं वहतीति रथ्य इति कर्तरि यत् 'प्रमिताद्यत् तद्वइति रथयुगप्रसङ्गम्' (पा ४, ४, ७५९७६ ) इति । इदं तु व्यत्ययेन कर्मणि हृष्टयः यम्मभूत्तमित्यर्थः । चर्षणिमाम् मनुष्य घूरक पोषकम् | हितमित्यर्थः । पुरुवीरम् 'दुभिः बीरें: युक्रम "महः महतः ऋ॒तस्य यज्ञस्य गोपाम् गोप्तारम् । परिमन् सति महानपि यशो य स्पश्यते, शक्यत एव कर्तुम् । महवामपि यज्ञानां करणसमर्थमिस्पर्यः। क्षत्रम्, निवासस्थान व दात दत्त । हे अहिर्बुन्यो ! भवद्भ्यां प्रेरिता: अजरम् जरावर्जितम् अविनश्वरम् येन रविणा येण च जनान् मनुष्यान् स्पृभः स्पर्धितॄन् अदेवी: अभि च क्रमाम। घशब्द भदेवीरित्यस्मात्परो दृष्टव्यः | देवेभ्यः सन्या!" अव्यः वास्थ* अभिकामेम | अभिक्रमणमवष्टम्भमं सुधाकरणं स्पर्धितॄणां म्यते येन व दिशः मनुष्यजाती आदेवः नित्यम् भागता देवा पासांतायः यशपराः गाः अभि अइनवाम अभियानुमान वदन्तर्गताः भूषास नियं अजेमेत्यर्थः १५ ॥ १. म्फो. ६. राये मूकी. ९. नमू." मूको. ३१-११. ...दास गुको, प्रविष्ठा मूको १३. रेण: मूको. 18. अन्यो मूको. ३५. नाश्त मूको. मूको. २. बुध्यम मूको. ३-३ का सः भूको. ४. सदिय मूको ५ नास्ति परिवठाद्धति रथ गुणानिमिति भूको. ८. पूरणम् मुको. १२.१२. अभ्याभ्या 1- महा मरता मूको. S