पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१५७ ४९, १०] पठं मण्डलम् स्कन्द० स्वष्टा रुत्पते । उत्कृष्टगुणतया स्पष्ट प्रथम स्थानं योऽभजत, स्लोसृशिः प्रथमम् सम्मभ्यते स प्रथमभाक् सन्याभ्यो देवताभ्य पूर्व स्तुत इत्यर्थतम् प्रथमभाजम्' यशराम् अन्तर्गत मस्र्थमेतत् । हवन्त कोर्तिमन्त या वयोधाम् सदस्य दातारम् सुपाणिम् शोमन- हस्त्रम् देवम्' गुगर्भातम् सुवाहुम् ऋभ्वम् प्रभुशब्दोऽय सुधन्यन मारियाणा पुत्राणामथमपुत्रे राक्षणि प्रसिद्ध । स हद्द क्षत्वसामान्यात त्वष्टरि मयुज्यते | राक्षाणमित्यर्थ । स्त्वष्टादि देवानां तक्षा अथवा ऋम्य इत्यपठितमपि महसाम महान्तम् होता भाद्वाता दॆवानाम् यक्षत् यजतु यजतम् यष्टव्यम् पथानाम् 'पस्यम्' (निए ३,४) इति गृहनाम, सामथ्यांचा न्वर्णीतमत्वर्धम् | गृक्षिणाम्। सर्वगृहस्थानामित्यर्थ । अथवा पस्त्यावशन्द आहुतिवचन तृतीयायें पट्टी पस्त्या भिराहुतिभि यष्टव्यम् | को याते | उच्यते – अभिः। कम्। उच्यते -- त्यारम् मुहवम् स्वासामम् । विभावा दीप्तिमान् ॥ ९ ॥ बेङ्कट०] मुख्यम् यशस्विनम् अस्य धातारम् सुपाणिम् देवग शोभनबाहुम् महाम्तम् होता यजतु यजनीयम् गृहाणाम् अमिः त्वष्टारम् स्वाह्वानम् दीप्तिमान् ॥ ९ ॥ भुव॑नस्प पि॒तरं॑ गीभि॑रा॒भ रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रुम॒क्तये॑ । घृ॒हन्त॑मु॒ष्वम॒जरं॑ सु॒पु॒म्नमृध॑ग्घृ॒त्रेम क॒रिने॑षि॒तास॑ः ॥ १० ॥ भुन॑नस्य । पि॒तर॑न् । गी॒ ऽभि । आ॒भि । रु॒द्रम् | दिवा॑ । व॒र्धय॑ रु॒द्रम् । अर्को । बृ॒हन्त॑ग् । ऋ॒ष्वम् । अ॒जर॑म् । सु॒ऽसु॒म्नम् । मध॑क् । हुनेम॒ । क॒विना॑ ह॒पि॒तास॑ ॥ १० ॥ स्कन्द० रुत्रोऽज स्तूयते । भुवनस्य भूतजावस्य सर्वस्य पितरम् पितृस्थानीयम् पाठविचार वा गोभि आमि एकाभि रुद्रम् दिवा अनि वर्धय स्तुहीत्यर्थ स्तूयमाना हि देवता चीर्येण बर्धते । आरमन पुवायम् अन्तरात्मन प्रैप | रुदम् एव अकौ रात्रौ सतवमित्व | किञ्च बृहन्तम् ऋग्वम् द्वे अप्येवे महनामनी ( सुनिघ ३,३) शरीरपोर्यसम्बन्धेना पुनरुको कर्तव्ये 1 इन्व शोरेण नष्य वीर्येण शरीरेण वीर्येण च महान्त मित्यर्थ । अजरम् जरावर्तितम् सुषुम्नम् सुसुख सर्वस्य ऋधक ऋधक् शब्दोऽत्र ऋोयर्थे। ऋप्नुवन्त हुवैम नित्य यज्ञेषु आइयेमेत्येतदाशासादे । ऋविना मेधाविना तेनैव रुद्रेण इपितास प्रेषितः । अनुशाता सम्त इत्यर्थ ॥ १० ॥ वेङ्कट० भुवनस्य पातारम् स्तुतिभि आभि अह्नि रात्रौ च रुद्रम् वर्षय | महान्तम् दर्शनीयम् अजरम् सुसुखम् अन्येभ्यो देवेभ्य पृथक् दयाम कविना रुद्रेण मे पिता प्रणीयमाना ॥ १० ॥ 'इति चतुर्थाष्टके अमाध्याये पष्ठो वर्ग आ यु॑वानः कवयो यज्ञियासो मरु॑तो अ॒न्त गृ॑ण॒तो व॑र॒स्याम् । अ॒चि॒ित्रं वि॒द्धि जिन्व॑था वृ॒घन्त॑ ह॒त्या नक्ष॑न्तो नरो अङ्गिर॒स्वत् ॥ ११ ॥ १ प्रनाथम् मूको. ५५ "रात्मना भैया मूको ९९ नास्ति भूको २२ "इस्त एवम वि ६. ऋथ्योऽये मूको. ३१९ तमपि मूको ४. मस्त्य मूको. ८. मदद् विरूप, मदन ल. ७. मेकितार, मूको.